SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ .: 142 : Jinabhadra Gani's [ The third टीका-हे आयुष्मन् वायुभूते ! " तदेव वस्तु जीवस्तदेव च शरीरम् , न पुनरन्यत्" इत्येवंभूतस्तव संशयो वर्तते, नापिच तदपनोदाथ किञ्चिद् मा पृच्छसि । ननु यज्ञपाटाद् निर्गच्छता त्वयाऽभिहितमासीत्-“वोच्छिण्णसंसओ वा" इति, तत् किमिति न किञ्चित् पृच्छसि ? । अयं च संशयस्तव विरुद्धवेदपदश्रवणनिबन्धनो वर्तते । तेषां च वेदपदानार्थं त्वं न जानासि, तेन संशयं कुरुषे । तेषां चायं वक्ष्यमाणलक्षणोऽर्थ इति ॥१०१॥ (१६४९) D. C.-You entertain the doubt in your mind as to whether that which is jîva be called sarîra also. But you do not put any question about it to remove that doubt. This doubt of yours is based upon hearing the Veda-padas of contradictory senses. But that is not the correct interpretation. Here is the real interpretation. Moreover, वसुहाइभूयसमुदयसंभूया चेयण त्ति ते संका। पत्तेयमदिट्ठा वि हु मज्जंगमउ व्व समुदाये ॥१०२॥ (१६५०) जह मज्जंगेसु मओ वीसुमदिट्ठो वि समुदए होउं। कालंतरे विणस्सइ तह भूयगणम्मि चेयण्णम् ॥१०३॥(१६५१) Vasuhāi bhūya samudaya sambhūyā ceyana tti te sarkā i Patteyamadittha vi hu majjangamau vva samudaye ॥ 102 ॥ (1650) Jaha majjarigesu mao vîsumadittho vi samudae höumi Kālantare vîņassai taha bhūya ganammi ceyannam 11 1031 (1651) [ वसुधादिभूतसमुदयसंभूता चेतनेति तव शङ्का । प्रत्येकमदृष्टाऽपि खलु मद्याङ्गमद इव समुदाये ॥ १०२ ।। (१६५० ) यथा मद्याङ्गेषु मदो विश्वगदृष्टोऽपि समुदये भूत्वा । कालान्तरे विनश्यति तथा भूतगणेऽपि चैतन्यम् ।। १०३ ॥ (१६५१)
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy