SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ .: 88 :: . Jinabhadra. Cani's [The second find that persons having the same means for enjoying happiness, do not get the same type of happiness. Same is the case with those who have the same means to suffer misery. This difference in each case, cannot be without any hetu which is not seen. This very unseen hetu is Karman. बालसरीरं देहतरपुवं इंदियाइमत्ताओ। जह बालदेहपुट्टो जुवदेहो पुवमिह कम्मं ॥ ६६ ॥ (१६१४) Bālasariram dehantarapuvvam indiyāimattão 1 Jaha baladehapuvvo juvadeho puvvamiha kammar ॥ 66 ॥ (1614) [बालशरीरं देहान्तरपूर्वकमिन्द्रियादिमत्त्वात् । __ यथा बालदेहपूर्वो युवदेहः पूर्वमिह कम ॥ ६६ ॥ (१६१४) Balasarīram dehāntarapūrvakamindriyādimattvāti Yathā bālade hapūrvo yuvadehah pūrvamiha karma ll 66 (1614)] ___Trans.-66 Just as the body in youth is preceded by a body in child-hood so is the body in child-hood preceded by another body, since it has organs of sense etc. Here-in this very body which is prior to that in child-hood is Karman. (1614) टीका:-शरीरान्तरपूर्वकमाद्यं बालशरीरम् , इन्द्रियादिमत्वात् , युवशरीरवदिति, आदिशब्दात् सुख-हुःखित्व-प्राणाऽपान-निमेषो-न्मेष जीवनादिमत्त्वादयोऽपि हेतवो ग्राह्याः । न च जन्मान्तरातीतशरीरपूर्वकमेवेदमिति शक्यते वक्तुम् , नस्यापान्तरालगतावसत्त्वेन तत्पूर्वकत्वानुपपत्तेः । न चाशरीरिणो नियतगर्भ-देश-स्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात् । नापि स्वभावो नियामकः, तस्य निराकरिष्यमाणत्वात् । यञ्चेह बालशरीरस्य पूर्व शरीरान्तरं तत् “ कर्म " इति मन्तव्यम्-कार्मणं शरीरमित्यर्थः, “जोएण कम्मएणं आहारेई अणंतरं जीवो" इत्यादि वचनादिति ।। ६६ (१६१४) ।
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy