SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 82 Jinabhadra Gani's [The second सहेतू -दाहरणस्य पक्षविशेषस्य स यदुत्तरप्रदानेन कथमपि पारं गच्छतीति हृदयम्, ततो 'मि' इति वाक्यालङ्ककारे, तस्यैव श्रमणस्य शिष्यत्वेन गतोऽहं भवेयम् इति निश्चयः । तत इत्यादि वाग्गजिं कृत्वा जिनस्य श्रीममहावीरस्यान्तिकं प्राप्त इति ॥ ६० ( १६०८ ) ॥ D. C.—Who knows how Indrabhuti was defeated by him ! If however, he gives a satisfactory answer to any one of my paksas (premises) I shall become a pupil of that saint. He made a firm resolution. Having said so, he went to Sramana Bhagavan Mahavira. आभट्ठो य जिणेणं जाइ - जरा-मरणविषयमुक्केण । नामेण य गोत्तेण य सङ्घण्णू सवदरिसी णं ॥ ६१ ॥ (१६०९) Abhattho ya Jineņam jāi-jara-maraṇa vippamukkeṇa | Nāmena ya gottena ya savvannū savvadarisī nam ॥ 61 (1609 ) [ आभाषितश्व जिनेन जाति-जरा-मरणविप्रमुक्तेन । नाम्ना च गोत्रेण च सर्वज्ञेन सर्वदर्शिना ।। ६१ ।। ( १६०९ ) Abhasitaśca Jinena jati-jarā–marana vipramuktena | Nanna ca gotrena ca sarvajñena sarvadarśina || 61 ( 1609 ) ] Trans.-61. He was addressed by his name and gotra ( lineage ) by the Tirtharikara who was free from birth, .old age and death, who was all-knowing and who had complete darśana (undifferentiated knowledge. ) ( 1609 ) टीका- आभाषितश्च संलप्तच जाति-जरा-मरणविप्रमुक्तेन सर्वज्ञेन सर्वदर्शिना च जिनेन । कथम् ? - नाम्ना च-हे अग्निभूते ! गोत्रेण च-हे गौतमगोत्र ! इति । इत्थं च नाम -- गोत्राभ्यां संलप्तस्य तस्य चिन्ताऽभूत्अहो ! नामापि मम विजानाति, अथवा, जगत्प्रसिद्धोऽहम् कः किल मां वेति ? | यदि हि मे हृतं संशयं ज्ञास्यति, अपनेष्यति वा, तदा भवेद् मम विस्मयः ॥ ६१ ( १६०९ ) ॥ , D. C.-The omniscient Tirthankara addressed the second Ganadhara by name as Agnibhuti and as one having Gautama,
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy