SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Vada ] Gayadharavada 6:18. Esim Veyapayānam na tamattham viyasi ahava savvesim! Attho kim hojja sui viņņāņam vatthubheö vā 11 52 ( 1600 ) Jāi davvam kiriyā guņo'havā samsaö tavājutto i Ayameveti na vāyam na vatthu dhammo jaö jutto 11 53 ( 160,1) Savvam ciya savvamayam sa-parapajjāyaö jaö niyayam Savvamasavvamayam pi ya vivittarūpam vivakkhāö ul 54 (1602) Sāmaņņa-visesamaö teņa payattho vivakkhayā jutto 1 Vatthussa vissarūvo pajjāyāvekkhayā savvo 11 55 ( 1603 ) [एषां वेदपदानां न त्वमर्थं वेत्सि, अथवा सर्वेषाम् । अर्थः किं भवेत् श्रुतिर्विज्ञानं वस्तुभेदो वा ॥ ५२ ॥ (१६००) जातिव्यं क्रिया गुणोऽथवा संशयस्तवायुक्तः। अयमेवेति न वायं न वस्तुधर्मो यतो युक्तः ॥ ५३ ।। ( १६०१ ) सर्वमेव सर्वमयं स्व-परपर्यायतो यतो नियतम् । सर्वमसर्वमयमपि च विविक्तरूपं विवक्षया ॥५४ ॥ (१६०२) सामान्य-विशेषमयस्तेन पदार्थो विवक्षया युक्तः। वस्तुनो विश्वरूपः पर्यायापेक्षया सर्वः ॥ ५५ ॥ (१६०३) Eşam Vedapadánām na tvamartham vetsi athavā sarveşām i Arthah kim bhavet śrutir-vijñānam vastubhedo vā (1 52 (16Q0) Jatir-dravyam kriya guno'thava samsayas tavayuktah | Ayameveti navāyam na vastudharmo yato yuktaḥ 11 53 (1601) Sarvameva sarvamayam sva-para paryayato yato niyatam / Sarvamasarvamayamapi ca viviktarāpam vivaksays ॥ ( 1602) Sāmānya-višeşamayastena padārtho vivakşayā yuktaḥ, Vastuno visvarāpah paryayapeksuya sarvah || 55 ( 1603 )] Trans.-52-55 You do not know the artha ( meaning ) of these sentences of the Veda or that of all. (Hence you have a doubt. ) What can artha be ? Is it śruti, knowledge, 10.
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy