SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ : 70 :. . Jinabhadra Gani's. [ The first when they are non-existent, knowledge is said to exist in the following doctrine of the Veda : What jyotis ( light ) has this man when the Sun has set, the Moon has set and when ( even ) fire and speech are quiet? It is said : that is the light of the soul. ( 1597-1598) ___टीका-" बुद्धी" ति स्याद् बुद्धिः प्रेरकस्य-एवमपि-" स भवइ भूएहितो" इत्यादिना युष्मद्वयाख्यानप्रकारेणापीत्यर्थः, पृथिव्यादिभूतधर्म एव ज्ञानं-भूतस्वभावात्मकमेव ज्ञानमिति भावः। कुतः ? इत्याह-" तब्भावभावउ ति" " एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति "-इति वचनाद् भूतसद्भावे ज्ञानस्य भावात् , तदभावे चाभावादित्यर्थः, यस्य च भाव एव यद् भवति, अभावे च न भवति तत् तस्यैव धर्मः, यथा चन्द्रमसश्वन्द्रिका, तथा च ज्ञानमनुविदधाति भूतान्वय-व्यतिरेको, तस्मात् तद् भूतधर्म एव । तदयुक्तम् , विशिष्टमेव हि नील-पीतादिभूतग्राहकं ज्ञानं तदन्वय-व्यतिरेकावनुविदधाति न तु सामान्य ज्ञानमात्रम्, यस्माद् भूताभावेऽपि वेदलक्षणे समये सिद्धान्ते “ सामान्यज्ञानं भणितमेव" इति शेषः । केन वाक्येन ? इत्याह-"अत्थमिए इत्यादि" अस्तमिते आदित्ये, याज्ञवल्कया, चन्द्रमस्यस्तमिते, शान्तेऽनौ, शान्तायां वाचि, किंज्योतिरेवायं पुरुषः, आत्मज्योतिः सम्राडिति होवाच, ज्योतिरिति ज्ञानमाह । आदित्यास्तमयादौ किं न्योतिः १ इत्याह-" अयं पुरुष इति", पुरुष आत्मेत्यर्थः। अयं च कथंभूतः ? इत्याह-"अप्पजोइ ति" आत्मैव ज्योतिरस्य सोऽयमात्मज्योतिर्ज्ञानात्मक इति हृदयम् , निर्दिष्टो वेदविद्भिः कथितः, ततो न ज्ञानं भूतधर्म इति स्थितम् ॥ ४९-५० (१५९७-१५९८)॥ D. C.-Gautama may think as under: Even in this way—the way in which is interpreted the second hemistich of verse 1593 beginning with “sa bhavai bhãehinto", it gets proved that knowledge is the dharma of elements such as earth etc. For, knowledge exists when the elements exist. This is what follows from “ etebhyo bhūtebhyaḥ samutthāya tānyevānu vinas'yati.” Furthermore, in the absence of the elenients, knowledge does not exist.
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy