SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ २२ उक्तश्च :सत्वे सत्वे सकलरचना राजते संविदेका । तत्त्वे तत्त्वे परम - महिमा संविदेवावभाति ।। २८ ॥ भावे भावे बहुल तरला लम्पटा संविदेषा । भासे भासे भजन-चतुरा बृंहिता संविदेव ॥ २९॥ किमुक्तं भवति परापर-विमर्शरूपिणी संविन्नाना-शक्तिरूपेण निखिल-पिण्डाधारत्वेन वर्तते इति सिद्धान्तः ॥३०॥ ॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डाधारो नाम चतुर्थोपदेशः ॥४॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy