SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ शुक्राधिक्ये पुरुषः रक्ताधिक्ये कन्या समशुक्ररक्ताभ्यां नपुंसकः परस्पर- स्त्री - पुरुष - चिन्ता - व्याकुलत्वादन्धः कुब्जः वामनः पङ्गरङ्गहीनश्च भवति ।। ७१ ।। परस्पररतिकाले अङ्गनिपीडनकरणगुणैः शुक्रं द्वित्रिवारं पतति तेन द्वितीयो बालको भवति ।। ७२ । सार्द्धपलत्रयं शुक्रं विंशतिपलं रक्तं द्वादशपलं मेदः दशपलं मज्जा शतपलं मांसं विशंतिपलं श्लेष्मा तद्वत् वातं स्यात् षष्ट्यधिक शत - त्रयमस्थीनि अस्थिमात्रं सन्धयः सार्द्धत्रय कोटिरोमकूपाणि पितृमातृवीयं भवति । वात-पित्त - श्लेष्मधातुत्रयसहितं दशघातुमयं शरीरं मिति गर्भोलि 'पिण्डोत्पत्तिः ॥ ७३ ॥ - इति गोरक्षनाथ - कृतौ सिद्धसिद्धान्तपद्धतौ पिण्डोत्पत्तिर्नाम प्रथमोपदेशः ।। १ ।। ३५ - गर्भपिण्डोपत्तिः (का.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy