SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ E दण्डमार्गेण ब्रह्मरन्ध्रपर्यन्तं वहति ) एवं दशद्वारेषु वहन्ति ( अन्या सर्वा नॉड्यो रोमकूपेषु वहन्ति ) ॥ ६७॥ 11 अथ दशावयवः ।। हृदये प्राणवायुः उच्छ्रास - निश्वास - कारको हकार - सकारात्मक । गुदे त्वपानवायुः रेचकः कुम्भक । नाभौ समानवायुः दीपकः पावक । कॅण्टे व्यानवायुः शोषणाप्यायनकारकश्च । तालौ उदानवायुः ग्रसन - वमन - जल्पकारकश्च । नागवायुः सर्वाङ्गव्यापकः मोचकंश्चालकश्च । कूर्मवायुः चक्षुषोरुन्मेष - कारकच । कृकल: उद्गारकश्च क्षुत्कारकच । देवदत्तो मुखे विजृम्भकः । धनञ्जयो नाद । घोषक इति दशवायुरवलोकनेन पिण्डोत्पत्तिः नरनारीरूपम् ॥ ६८ ॥ अथ गर्भोलिपिंडोत्पत्तिः ॥ नरनारीसंयोगे ऋतुकाले ।। ६९ ।। रजोबिन्दुसंयोगे सः जीवः प्रथमदिने कलेलं भवति सप्तरात्रे बुद्बुदाकारं भवति । अर्द्धमासे गोलाकारं भवति मासमात्रे कठिनं भवति । मासद्वयेन शिरो भवति तृतीये मासि हस्तपादादिकं भवति । चतुर्थे मासि चक्षुकर्णादि - नासिका - मुखं मेद्र भवति । पञ्चमे मासि पृष्ठोदरौ भवतः षष्ठे मासि नखकेशादिकं भवति । सप्तमे मासि सर्वचेतनयुक्तो भवति अष्टमे मासि सर्वलक्षणसंयुक्तो भवति नवमे मासि सत्यज्ञानगर्भसंयुक्तो भवति । दशमे मासि योनिसंस्पर्शादज्ञानी बालको भवति ।। ७० ॥ २४-नास्तिवाक्यमिदम्(ह.). २५ - नास्ति वाक्यमिदम् (ह.). २६ - " अस्यैवावस्थाभेदे हठयोग इति संज्ञा हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते । सूर्याचन्द्रमसोयोगात् हठयोगो निगद्यते " । अधिकोऽयं पाठः ह. ). २७ - कुम्भकपूरकश्च (ह. ). २८पाचकश्च ( इ. ). २९ - सवोङ्ग ( ह. ). ३० - शब्दोऽयं नास्ति ( ह. ). ३१कुम्भकश्चक्षु (इ.). ३२- कलनं ( यो. ), कलिलं (का.). ३३ – मेढ्रं गुदं (ह. का.). ३४ - सत्यज्ञानयुक्तः (ह.). -
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy