SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ४ आद्यान्महाकाशः महाकाशान्महावायुः महावायोर्महातेजः । महातेजसो महासलिलं महासलिलान्महापृथ्वी ॥ ३० ॥ अवकाशः अच्छिद्रमस्पृशत्वं नीलवर्णत्वं शब्दवत्वमिति पञ्चगुणो महाकाशः ।। ३१ ।। सञ्चारः सञ्चालनं स्पर्शनं शोषणं धूम्रवर्णत्वमिति पञ्चगुणो महावायुः ॥ ३२ ॥ दाहकत्वं पाचकत्वमुष्णत्वं प्रकाशत्वं रक्तवर्णत्वमिति पञ्चगुणं महातेजः || ३३ ॥ प्रवाहः आप्यायनं द्रवः रसः श्वेतवर्णत्वमिति पञ्चगुणं महासलिलं ॥ ३४ ॥ स्थूलता नानाकारता काठिन्यं गंधः पीतवर्णत्वमिति पञ्चगुणा महापृथ्वी इति महासाकारपिण्डस्य पञ्चतत्त्वं पञ्चविंशतिगुणाः || ३५ ॥ म एव शिवः शिवाद्भवो भैरवात् श्रीकण्ठः श्रीकण्ठासदाशिवः सदाशिवादीश्वरः ईश्वराद्रो रुद्राद्विष्णुविष्णोर्ब्रह्मा इति महामाकारपिण्डस्य मूर्त्यष्टकम् ।। ३६ ॥ तत्तद्रह्मणः सकाशादवलोकनेन नरनारीरूपः प्रकृतिपिण्डः ममुत्पन्नस्तच्च पञ्चपञ्चात्मकं शरीरमिति ॥ ३७ ॥ अस्थि - मांस-त्व- नाडी रोमाणि इति पञ्चगुणा भूमिः ॥ ३८ ॥ लाला मूत्रं शुक्रं शोणितं स्वेद इति पञ्चगुणा आपः ॥ ३९ ॥ क्षुधा तृषा निद्रा क्लान्ति आलस्यमिति पञ्चगुणं तेजः ।। ४० ।। धावनं वनं प्रसारणमाकुञ्चनं निरोधनमिति पञ्चगुणो वायुः ।। ४१ ।। १३- पावकत्वम् (ह. का. ). १४ - अवनम् (त. ), भ्रमणां (ह.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy