SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ रागो द्वेपो भयं लज्जा मोह इति पञ्चगुण आकाशः इति पञ्चविंशतिगुणानां भूतानां प्रकृतिपिण्डः ॥४२॥ मनोबुद्धिरहङ्कारश्चित्तं चैतन्यमित्यन्तःकरणपश्चकम् ॥ ४३॥ संकल्पः विकल्पः मूर्छा जडता मननमिति पञ्चगुणं मनः ॥४४॥ विवेको वैराग्यं शान्तिः सन्तोषः क्षमा इति पञ्चगुणा बुद्धिः॥४५॥ अभिमानं मदीयं मम सुखं मम दुःखं ममेदमितिपश्चगुणोऽहंकारः ॥४६॥ मतिधृतिः स्मृतिस्त्यागः स्वीकारः इति पञ्चगुणं चित्तम् ॥ ४७।। विमर्शः तच्छीलनं धैर्य चिन्तनं निस्पृहत्वमिति पश्चगुणं चैतन्यम् – एवं अन्तःकरणगुणाः ॥४८॥ सत्वं रजस्तमः कालो जीव इति कुलपञ्चकम् ॥४९॥ दया धर्मः कृपा भक्तिः श्रद्धति पञ्चगुणं सत्त्वम् ॥५०॥ दानं भोगः शृङ्गारः वस्तुग्रहणं स्वार्थमिति पञ्चगुणं रजः ।। ५१ ॥ विवादः शोकः कलहः बंधः वञ्चनमिति पञ्चगुणं तमः ॥५२॥ कलना कल्पना भ्रान्तिः प्रमादोऽनर्थ इति पञ्चगुणः कालः ॥५३॥ जाग्रत् स्वप्नः सुषुप्तिस्तुर्य तूर्यातीतमिति पञ्चावस्थागुणोजीवः॥५४॥ इच्छा क्रिया माया प्रकृति क इति व्यक्तिशक्तिपञ्चकम् ॥ ५५ ।। उन्मादो वासना वाञ्छा चिन्ता चेष्टेति पञ्चगुणा इच्छा ॥५६॥ स्मरणमुद्योगः कार्य निश्चयः स्वकुलाचार इति पञ्चगुणा क्रिया ॥५७।। मदो मात्सर्यं दम्भः कृत्रिमत्वं असत्यमिति पञ्चगुणा माया ॥५८ ॥ आशा तृष्णा स्पृहाकांक्षा मिथ्या इति पञ्चगुणा प्रकृतिः ॥५९॥ १५-शीलनम्-(ह. तं.). १६-क्रिया (ह.). १७-स्वार्थसंग्रहणमिति (ह.), स्वार्थादाने (का.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy