SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ६० महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी सिद्धिभाग भवेत् ॥ ४६ ॥ अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः । युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७ ॥ पाष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् । अपानमुर्ध्वमाकृष्य मूलबन्ध निगद्यते ॥ ४८ ॥ ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः । ओड्याणं च तथैव स्यात्तच्च बद्धो विधीयते ॥ ४९ ॥ उदरात्पश्चिमे भागे अधो नाभेस्तथा युते । ओड्याणाख्यो स्वयं बद्धो मृत्युमातङ्गकेसरी ॥ ५० ॥ बध्नाति हि शिराजालं अधो नाभि नभोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ।। ५१ ।। जालन्धरे कृते बद्धे कर्ण ( कण्ठ ) संकोचलक्षणे । पीयूष न पतत्यनौ न च वायुः प्रकृप्यति ॥ ५२ ॥ चित्तं चरति खे यस्माज्जिहा चरति गे गता । कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ५३ ॥ भ्रुवोरन्तर्गता दृष्टि मुद्रा भवति खेशरी ॥ ५४ ॥ न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ५५ ॥ तेनैषा खेचरी मुद्रा सर्वलिद्धेर्नमस्कृता । गुदमूल शरीराणां ( बिन्दमूल शरीरं यः ) शिरस्तत्र प्रतिष्ठिसम् ।। ५६ ।। भावयन्ति शरीराणां (शरीरं यः ) आपादतलमस्तकः । खेचरी (र्या) मुद्रितं येन विवरं लम्बिकोर्ध्वतः ॥ ५७ ॥ न तस्य क्षरते विन्दुः कामिन्याश्लेषितस्य च । यावद्विन्दुः स्थितो देही (हे ) तावन्मृत्युभयं कुतः ॥ ५८ ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy