SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ निरन्तरकृताभ्यासात्पण्मासात् सिद्धिभाग्भवेत । वलीपलितनिर्मुक्तो जीवेदब्दशतत्रयम् ॥ २८ ॥ अथ हठःपादमूलेन वामेन योनि सम्पीड्य दक्षिणम् । प्रसारित पदे कृत्वा कराभ्यां पूरयेन्मुखे ॥ २९ ॥ कण्ठे बन्धं समारोप्याधाराद्वायुमर्वतः । यथा दण्डाहतस्सपो दण्डाकारः प्रजायते ॥३०॥ ऋजुभूता तदा शक्तिः कुण्डली सहसा भवेत् । तदासी मरणावस्था जायते द्विपुटाश्रिता ॥ ३१ ॥ महारोगा महानशा जीयन्ते मरणादयः । महामुद्रांच तेनैनां वदन्ति विबुधोत्तमाः ।। ३२ ॥ महामुद्राकृता येन साधकाय प्रसिध्यति । कथ्यतेऽसौ महाबन्धो जरामरणनाशकः ॥ ३३ ॥ पूरांयत्वा मुखे वायुं हृदय चु (चि ) बुक कृते । निभृतं योनिमाकुश्चेन्मनो मध्ये नियोजयेत् ॥ ३४ ॥ अयं च सर्वनाडीनामवं गतिविशोधनः । त्रिवेणीसङ्गमं कृत्वा केदारं प्रापयन्मनः ॥ ३५ ॥ रूपलावण्यसम्पन्ना यथा स्त्री पुरुष विना । महामुद्रामहाबन्धो निष्फलो वेधवर्जितौ ॥ ३६ ॥ सव्यं प्रसारितं पादं कराभ्यां धारयेद् दृढम् । आन्दोलनं ततः कूर्याच्छरीरस्य त्रिमार्गतः ॥ ३७॥ पुनरास्फालनं कठ्यां सुस्थिरं कण्ठमुद्रया । वायुना गतिमाहृत्य कृत्वा पूरककुम्भकौ ॥ ३८ ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy