SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ केचिन्मूत्रं पिबन्ति प्रमलमशनतः केचिदश्नन्ति लालां । केचित्काष्ठीं प्रविष्टो युवतिभगवतद्विन्दुमूर्ध्वं नयन्ति । केचित्खादन्ति धातून्निखिलतनुसिरा वायुसञ्चारदक्षाः । नतेषां देहसिद्धिर्विगतनिजमनो राजयोगादृतेऽस्मात् ॥ ८॥ चित्तो समत्वमापने वायो व्रजति मध्यमे एषाऽमरोली वज्रोलीतदामति मतेति च (सहजोली प्रजायने) ॥९॥ तथाच श्रीसम्पुटे :विभ्राणः पवनं हठानियमितं ग्रासोऽस्ति मीनोदरे । कैवल्यो भगवान्विमुच्य सहसा यावनचेतत्यसौ ॥ तं चोक्त्वा गिरिशेन भाषितमिदं कालो न चेतः परं । पार्वत्या सह मीननाथमवदन्नित्यं चिरं जीमहि ॥ १० ॥ यदि जीवेदोषधीभिः संसारे निरुपद्रवे । आमयास्ता जराग्रस्ता नियन्ते भिषजः कथम् ॥ ११ ॥ चरकानुचरणचतुराधटुलधियः सुश्रुतश्रवणलोलाः । अमनस्कौषधि.... वा ...ज्या कथमखिलंगतं तत्क्षयो भवति ॥ १२॥ बिन्दुनादौ महौषध्यौ विद्यते सर्वजन्तुषु । तावविज्ञाय सर्वेऽपि नियन्ते गुरुवर्जिताः ॥ १३ ॥ चालयेत्संवृतं वायुं भानुमग्निंच धुक्ष्यति । ज्वलन्नसौ चलत्यस्माद्वीजश्वलति पार्वति ॥ १४ ॥ यो जानात्यनयोस्सारं सद्गुरोरुपदेशतः। कायक्लेशजराव्याधिपापमृत्युभयं कुतः ॥१५॥ निर्याते चित्तराते व्रजति खररुचौ मेरुमार्ग समन्तात् । दुद्रज्ञे ( ? ) वन्हिभावे स्रवति शशधरे पूरयत्याशुकाये ॥ उद्यत्यानन्दवृन्दे त्यजति तव ममेत्यादि मोहान्धकारे । प्रोद्भिन्ने ब्रह्मरन्ध्रे जयति शिव शिवा सङ्गमः कोप्यपूर्वः ॥ १६ ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy