SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ॥ श्री ॥ श्रीमद्गोरक्षनाथविरचितः 'अमरौघप्रबोधः " 66 ओं नमोऽस्त्वादिनाथाय मीननाथाय वै नमः । नमश्वारङ्गिनाथाय सिद्धबुद्धाय धीमते ॥ १ ॥ लयादिप्रतिपन्नानां कलहोत्सुकचेतसाम् । गोरक्षकेण कथितः प्रबोध - प्रत्ययात्मकः ।। २ ।। लययोगो हठचैव मंत्रयोगस्तृतीयकः । चतुर्थो राजयोगश्च द्विधाभवविवर्जितः ॥ ३ ॥ यच्चित्तसन्ततलयः स लयः प्रदिष्टः । यस्तु प्रभञ्जनविधानरतो हठस्सः । यो मंत्रमूर्तिवरागः स तु मन्त्रयोगः । यश्चित्तवृत्तिरहितः स तु राजयोगः ॥ ४ ॥ ओषयोऽध्यात्मकश्चेति राजयोगो द्विधा कचित् । हठोऽपि द्विविधः कापि वायुविन्दुनिषेवणात् ।। ५ ।। पट्ट्कर्मप्रतिपत्तिहेतुकमिदं मंत्रं न तद् दृश्यते । भ्रूनासादिषु कीटवन्न ( द ) भि मनो मनं कथञ्चिद्भवेत । आधारे पवनो न याति विविधादभ्यासतो योगिनाम् । नित्यानन्दमयात्प्रभावनिलयाच्छीराजयोगाद्यते ॥ ६ ॥ नित्यं मंत्रयतो लभेन्न नृपतां (तिः) नैवाधिपत्यं तथा । दिव्यस्त्रीनवसङ्गमोऽप्यनुदिनं न ध्यायतो लभ्यते ।। हस्तिन्यास्तुरगः खराच्च करभः शाल्योदनं कोद्रवात् । जायन्ते हठतः कथं वद विभो स्वीयं प्रभावं विना ॥ ७ ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy