SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ४१ नीत्वा पूर्णगिरिं निपातनमधः कुर्वन्ति तस्याश्च ये । खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं पदम् ॥८६॥ बन्धं भेदं च मुद्रां गल-बिल-चिबुका-बद्धमार्गेषु वन्हिम् ! चन्द्राको सामरम्यं शमदम नियमानादबिन्दु कलान्ते ।। ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयुक्ताः । ते लोकान् भ्रामयन्ती निजमुखविमुखाः कर्मदुःश्वाध्वाजः ।। ८७॥ अष्टाङ्ग योगमार्ग कुलपुरुषमतं षण्मुखीचक्रभेदम् । ऊोधो वायुमध्ये रविकिरणनिभं सर्वतो व्याप्तिमारम् ।। दृष्ट्या ये वीक्षयन्ते तग्लजलसमं नीलवर्ण नभो वा । एवं ये भावयन्ते निगदितमतयस्तेऽपि हा कष्टभाजः ॥ ८८ ।। आदौ धारण शंग्व धारणमतः कृत्वा महाधारणम् । सम्पूर्ण प्रतिधारणं विधिबलात् दृष्टिं तथा निर्मलां ॥ अर्थोली बहुलीह दृष्टासनमथो घण्टी वमन्तोलिका । ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते ।। ८९ ।। शंखक्षालनमन्तरं ग्मनया ताल्बोष्टनासारसम् । वान्तेरुल्लैंटनं कवोटममरीपानं तथा खपरी ॥ वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रपञ्च वा । ये कुर्वति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम् ।। ९० ।। घण्टाकादल-कालमर्दल-महा-भेरीनिनादं यदा । सम्यङ् नादमनाहतध्वनिमयं शृण्वन्ति चैतादृशम् ।। पिण्डे सर्वगतं निरन्तरतया ब्रह्माण्डमध्येऽपि वा। तेषां सिद्धपदं ततः समुचितं तत्वं परं लभ्यते ॥ ९१ ॥ वैराग्यात्तृणशाकपल्लवजलं कन्दं फलं मूलकम् । भुक्त्वा ये वनवासमेव भजन्ते चान्ये च देशान्तरम् ।। २७-मधो (तं.), वासनमथो ( ह.). २८ - रुकुठनम् (तं.). २९-कपाट (ह.). ३०-प्रासप्रदं पञ्चधा (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy