SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ परपक्षं निरासं करोतिः वेदान्ती बहुतर्ककर्कशमतिर्ग्रस्तः परं मायया । भाट्टाः कर्मफलाकुला हतधियो द्वैतेन वैशेषिकाः ।। अन्ये भेदरताः विवादविकला स्ते तत्त्वतोवश्चिताः ( सत्तत्त्वतोवञ्चिताः )। तस्मात्सिद्धमतं स्वभावसमय धीरः सदा संश्रयेत् ॥७६ ॥ सांख्या वैष्णवा वैदिका विधिपराः संन्यासिनस्तापसाः । सोरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः ।। एते कष्टरता वृथापथगतास्ते सत्तत्त्वतो वञ्चिताः । तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७७॥ आचार्या बहुदीक्षिता हुतिरता ननवतास्तापसाः । नानातीर्थनिषेवका जपपरा मौनस्थिता नित्यशः ॥ एते ते खलु दुःखभारनिरतास्ते सत्तत्त्वतो वञ्चिताः । तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ।। ७८ ।। आदौ रेचक-पूरक-कुम्भक-विधौ नाडीपथा शोधितम् । कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूछितम् ।। पश्चादव्ययमक्षरं परकुले चोंकारदीपाङ्करे । ये पश्यन्ति समाहितेन मनसा तेषां न नित्यं पदम् । तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत् ॥७९॥ चार्वाकाश्चतुराश्च तर्कनिपुणा देहात्मवादे रताः । ते सर्वे तरन्ति दुःसहतरं ये ते परं सात्विकाः॥ ते सर्वे प्रभवन्ति ये च यर्वनाः पापे रता निर्दयाः। तेषामैहिकमल्पमेव फलदं तत्त्वं न मोक्षपदम् ॥८॥ __ १६-कमयं (तं.). १७-- शैवाः पाशुपता महाव्रतधरा कालामुखा जंगमाः । शाक्ताः कौल कुला कुलार्चनरता-कापालिकाः शाम्भवाः । एते कृत्रिममंत्रतंत्रनिरतास्ते तत्त्वतो वश्चिताः तस्मात सिद्धमतं (तं.). १८-रजसा (तं.). १९-मोक्षफलम् (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy