SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ No I. SANGITAvi Pipi 21 (३) आगमिकवस्तुविचारसारवृत्ति by हरिभद्रसूरि. प. १६१ Beginning: ॐ नमो जिनाय । नत्वा जिनं विधारये विवृतिं जिनवल्लभप्रणीतस्य । आगमिकवस्तुविस्तरविचारसारप्रकरणस्य ॥ इह जिनवल्लभगणिनामा सूत्रकारो गणधरदेवादिनिबद्धातिगंभीरशास्त्रार्थविगाहभासमर्थानां विशिष्ट संहननायुर्मेधादिविकलानां कलिकालोत्पन्नमानवानामनुप्रहाय सू मार्थसार्थप्रकाशनार्थं प्रस्तुत[प्रकरणं चिकीर्षुमंगलादिप्रतिपादकमिदमादौ गाथाद्वितयमाह निच्छ(च्छि)नमोहपासं पसरियविमलोरुकेवलपयासं । पणयजणपूरियासं पयउ(ओ) पणमित्तु जिणपासं ॥ End: जिणवल्लहोवणीयं जिणवयणामयसमुद्दविंदुमिमं । हियकंखिणो बहु(बुह)जणा निसुणंतु गुणंतु जाणंतु ॥ व्याख्या-जिनो वल्लभो यस्य etc. Colophon: इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ ७ ॥ Pras'asti: प्रायोग्यशास्त्रदृष्टः सर्वोप्यर्थो मयात्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किंचिदिह वितथं ॥१॥ सूत्रमतिलंघ्य लिखितं तच्छोध्यं म[य्य]नुग्रहं कृत्वा । परकीयदोष-गुणयोस्त्यागोपादानविधिकुशलैः ॥ २ ॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहितानां विशेषतो मद्विधासुमतां ॥ ३ ॥ कृत्वा यद् वृत्तिमिमां पुण्यं समुपार्जितं मयानेन । मुक्तिमचिरेण लभतां क्षपितरु(र)जाः सर्वभव्यजनः ॥ ४ ॥ मध्यस्थभावादचलप्रतिष्ठः सुवर्णरूपः सुमनोनिवासः । अस्मिन् महामेरुरियास्ति लोके श्रीमान् बृहद्गच्छ इति प्रसिद्धः ॥ ५ ॥ तस्मिन्नभूदायतबाहुशाखः कल्पद्रुमाभः प्रभुमानदेवः । यदीयवाचो विबुधैः सुबोधाः कर्णे कृता नूतनमंजरीवत् ॥ ६॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy