SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 22 PATTAN CATALOGUE OF MANUSCRIPTS तस्मादुपाध्याय इहाजनिष्ट श्रीमान् मनस्वी जिनदेवनामा । गुरुक्रमाराधयिताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसूरिः॥ ७ ॥ अणहिल्लपाटकपुरे श्रीमजयसिंहदेवनृपराज्ये । आशापुरवसत्यां वृत्तिस्तेनेयमारचिता ॥ ८ ॥ एकैकाक्षरगणनादस्या वृत्तेरनुष्टुभां मानं । अष्टौ शतानि जातं पंचाशत् समधिकानीह ॥ ९ ॥ वर्षे शतैकादशके द्वासप्तत्यधिके नभोमासे । सितपंचम्यां सूर्ये समर्थिता वृत्तिकेयमिति ॥ १० ॥ Last Colophon: संवत् १२८८ वर्षे...शुभं । संवत् १३४३ वर्षे वैशाषसुदि [३] बुधे वडपद्राग्रामे शांतिनाथगौष्ठिकश्रे० वाहडीसुतखीमाकेन निजभार्याजासलश्रेयसे कर्मस्तववृत्तिपुस्तिका श्रीललितप्रभ. सूरीणां प्रदत्ता। २०. (१) कर्मविपाकटीका. प. ७०* Beginning: ॐ नमो जिनभानवे । रागादिवर्गहंतारं प्रणेतारं सदागमं । प्रणौमि शिरसा देवं श्रीवीरं जिनसत्तमं ॥ Colophon: कर्मविपाकटीका समाप्ता । Post-Colophon:संवत् १२७५ वर्षे श्रावणशुदि १५ भौमे । मंगलं महाश्रीः । (२) षडशीति (सटीक) मू. जिनवल्लभ, टी. मलयगिरि, प. १-१२० ले. सं. १३३२ (३) बन्धस्वामित्वटीका by हरिभद्रसूरि. प. १२१-१५१ २१. प्रकरणपुस्तिका. प. ३५-१९५; १३°४१३" (१) उपदेशमाला (प्रा०) धर्मदासगणि. प. ३५-४२१ (२) धर्मोपदेशमाला (प्रा०) प. ४२-५० गा. १०१ * ४, ११, १६, ५५, ६९ तमपत्रहीना । । त्रुटिता ४५३ गाथातः पूर्णा ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy