SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ 16 Pattan CATALOGUE OF MANUSCRIPTS अन्यश्च । साहसि जूतउं हल वहइ दइवह तणइ कपालि । पेडि म पूंटा टालि पूंटा विणु षीषइ नही । प. ८१ अन्यदा कोपि मत्सरी श्रीहेमसूरितेजोऽसहिष्णुरेकाते राजानमिदमवादीत् । देव ! प्रायः प्राकृतमेते पठंति । सिद्धांतोप्येतेषां प्राकृतमयः तत् प्रभाते [न] श्रोतव्यमिदम् । संस्कृतं स्वर्गिणां भाषा सैव महतां प्रत्यूषे श्रोतव्या श्रेयस्करी चेति । किमर्थं प्रथमं तच्छ्रवणं विधीयते । एतदाकर्ण्य राजा विज्ञातभाषाभेदतत्त्वः किंचित् प्राकृते कृतादरस्तत्स्वरूपं श्रीगुरूणामकथयत् । श्रीगुरवः प्राहुरनुपासितसद्गुरुकुलस्य अज्ञातवाङ्मयतत्त्वस्य कस्यापीदं वचः। राजन् ! अनेकधा भाषाभेदवैचित्र्येपि परं युगादौ प्रथमपुरुषेण ज्ञातत्रैलोक्यस्वरूपेण प्रथमं चतुर्दशस्वराष्टत्रिंशद्व्यंजनरूपा द्विपंचाशदक्षरप्रमाणा मातृकैवोपदिष्टा, सा च प्राकृतस्वरूपा सर्वप्रकृतिलोकानामुपकारिणीति । ततो बाह्या येष्टत्रिंशद् वर्णास्तैः संस्कारे कृते संस्कृतं जातम् । ततश्च अनेकभाषाभेदा अभूवन । तेन सकलशास्त्रमूलं मातृकारूपं प्राकृतमेव प्रथमं युगादौ सर्वज्ञैरिति लोकोपचाराय प्रथमं प्राकृतमुपदिष्टम् । सर्वाक्षरसंनिपातलब्धीनां श्रीद्वादशांगीनिर्माणसूत्रधाराणां श्रीगणधराणां सिद्धांतप्राकृतकरणे कारणमिदम् । बाल-खी-मूढ-मूर्खाणां नृणां चारित्रकांक्षिणाम् । अनुग्रहार्थं तत्त्वज्ञैः सिद्धांतः प्राकृतः कृतः ॥ १ ॥ राजन् ! भाषा भवतु यापि सापि, परंतु परमार्थ एव विलोक्यते । यत् पठंति लोकाः अत्थनिवेसो तच्चिय सदा तच्चेव परिणमंता वि । उत्तिविसेसो कवं भासा जा होउ सा होउ । परं कस्यापि ज्ञानलवदुर्विदग्धस्य खंडखंडपांडित्यतुंडकंडुकरालितस्येयं प्राकृतनिन्दा । यदुक्तम् सोहेइ सुहावेइ उवभुंजतो लवो वि लच्छीए । एसा सरस्सइ पुण असमग्गा कं न विनडेइ ॥ इति श्रुत्वा राजादयः सर्वेपि प्राकृतप्रशंसां कुर्वन्तो विशिष्य तदर्थश्रवणप्रवणा बभूवुः । प. ८२ श्रीभद्रबाहुस्वामिना प्रणीते श्रीवत्रस्वामिनोद्धृते ततः श्रीपादलिप्ताचार्येण संक्षिप्तीकृते श्रीश@जयकल्पेप्युक्तम् । प. ८३ अस्य (रैवतकस्य ) महिमा श्रीविद्याप्राभृते तीर्थमाहात्म्ये गणधरैरुक्तः । इदं तीर्थं सर्वदा सुरासुराय॑ तथा श्रीभद्रबाहुप्रणीतं(ते) वनखामिनोद्धृतम्(ते)। Some verses in Magadhi are thon quoted from the work.
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy