SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ No. I. SANGBAvi Pānā १६. कुमारपालप्रबंध. Beginning:~~~ अर्ह नमः | स्वयं कृतार्थः पुरुषार्थभावैर्जगाद यस्तान् जगतां हिताय । नाथः प्रजानां प्रथमः पृथिव्यां जीयाद् युगादौ पुरुषः स कोपि ॥ १ ॥ प्रणम्य श्रीमहावीरं सर्वज्ञं पुरुषोत्तमम् । सुरासुरनराधीशैः सेव्यमानपदांबुजम् । || २ || परा मनसि पश्यंती हृदि कंठे च मध्यमा । मुखे च वैखरीत्याहुर्भारतीं तामुपास्महे || ३ || अज्ञानतिमिरान्धानाम्० सकलसुरासुरनरनिक रशिरः शेखरायमाणपादारविंद श्रीसर्वज्ञोपज्ञपांथप्रष्ठस्य कलिकालसर्वज्ञश्री हेमसूरिगुरूपदेश प्रवेकविवेकविशेपभूवलयप्रतिष्ठस्य सकलजंतुजातजीवातुजीवदयाधर्मनिरतस्य निजभुजबल कलितसकलभूपाल कुलविलसद्यशः [ति]ष्ठागरिष्ठस्य श्रीकुमारपालस्य प्रारभ्यतेयं प्रबोधप्रबंधः । प. ३५ चारणो रामचंद्रः पपाठ - प. ८९ कां हउं मनि विभंतडी अजी मणीअडा गुणेइ । अषय निरंजन परमपय अज य जइ न लहेइ || प. ७५ अत्रांतरे चारणः प्राह प. ४६ भीमदेवस्य द्वे राज्ञ्यौ । एका बकु[ल] देवीनाम्नी पण्यांगना । पत्तनप्रसिद्धं रूपपात्रं गुणपात्रं च । तस्याः कुलयोपितोपि अतिशायिनीं प्राज्यमर्यादां नृपनिर्निशम्य तद्वृत्तपरीक्षानिमित्तं सपादलक्षमूल्यां क्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात् तस्यामेव निशि वहिरावासे प्रस्थानलप्रमसाधयत् । नृपतिर्वर्पद्वयं मालवमंडले विग्रहाग्रहात् तस्थौ । सा तु बकुलदेवी तद्दत्तग्रहणकप्रमाणेन वर्षद्वयं परिहतसर्वसंगा चंगशीललीलयैव तस्थौ । निःसीमपराक्रमो भीमस्तृतीयवर्षे स्वस्थानमागतो जनपरंपरया तस्यास्तां प्रवृत्तिमवगम्य तामंतःपुरे न्यधात् । तदंगजः क्षेमराजः । द्वितीया राज्ञी उद्यमती । तस्याः सुतः कर्णदेवः । क्षेमराजकर्णदेव तत्पुत्रौ भिन्नमातृकौ परस्परं प्रीतिभाजौ । अन्यस्तु | अम्हे थोडा रिउ घणा मुद्ध निहाल गयणयल 15 कुमारपाल मन (त) चिंत करि जिणि तुहु रज्जु समो (म) पीयउ चिंतिउ किंपि न होइ । चिंत करस्यइ सोइ ॥ १ ॥ इय कायर चिंतंति । के उज्जोउ करंति ॥ १ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy