SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS १३. प्रकीर्णग्रन्थसङ्ग्रह. प. १८८+२६; १६३”×२” Containing among others small prakaraņas and religious tracts. स्तवन ९, विमलस्तव ३०, योगशास्त्र ४७०, थिरावली ५०, उपदेशमाला १००, दर्शनसप्तति २८२, आत्मानुशासन ७७, जीवानुशासन. 14 १४. धर्माभ्युदय (संघपतिचरित ) by उदयप्रभसूरि. प. ४१६; १७"×२” incomplete and damaged. १५. कथारत्नाकर by नरचन्द्रसूरि. प. १६४; १४”×२” First 11 leaves are replaced by paper leaves. These also are torn. The work is divided into 15 Tararigas ( १६३ - ४ पत्रयोश्चित्राणि) Pras'asti: गच्छे हर्षपुरीयनामनि मुनिप्रष्ठः प्रतिष्ठास्पदं प्रख्यातो मलधारिरित्यमलधीर्निःसंगचूडामणिः । संजज्ञे भयदेवसूरिरवनीपालार्घ्यपादांबुजो येनामारिरकारि जंतुविततेः सिद्धेशदेशावधिः ॥ ५०३ ॥ स्वर्णाडार्चितजैन वेश्म शिखरः श्रीहेमसूरिस्ततः सिंहोस्मात् विजयादिमो मुनिपतिः श्रीचंद्रसूरिस्ततः । सूरिः श्रीमुनिचंद्र इत्यभिधया चारित्रपात्रं ततो देवानंदमुनीश्वरोप्यथ यशोभद्राख्यसूरिस्ततः ॥ ५०४ ॥ श्रीदेवप्रभसूरिरित्यथ गुरुनैवे (वि) घरत्नाकरः सूरि : श्रीनरचंद्र इत्यभिधया तस्यापि शिष्याग्रणीः । एतैर्नूतनगुम्फमात्रघटनासंबंधबंधूकृतै दैवीं वाचमलंचकार सुकथारत्नैश्चिरत्नैरयं ॥ ५०५ ॥ Colophon: इति श्रीमलधारिशिष्यनरचंद्राचार्यविरचिते कथारत्नसागरे अगडदत्तकुमारचरितं नाम पंचदशस्तरंगः ॥ ६ ॥ Post-Colophon:--- संवत् १३१९ वर्षे भाद्र. शुदि ५ शुक्रे अद्येह श्रीमत्पत्तने महाराजाधिराज श्रीमदर्जुन देवविजयराज्ये तन्नियुक्तमहामात्यमालदेवप्रतिपत्तौ महं वीजाशालायां ठ० धनपालेन तरंगकथापुस्तिका लिखिता || ६ || मंगलं महाश्रीः ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy