SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAvi PĀDĀ प. ८६ महापूजावसरे चारणः इक्क फुल्लह माटि देइ जु नर - सुए (र) - सिवसुहइ | एही करइकु साटि ट ( ( प ) भोलिम जिणवर तणी ॥ आरात्रिकावसरे चारणः लच्छ वाणि-मुहकाणिए तई भागी मुह मरउं । हेमसूर मच्छा (अत्था) णि जे ईसर ते पंडिआ ॥ १ ॥ वंदनकसमये नृपस्य पृष्ठौ हस्तप्रदाने हे ! तुहाला कर म जाहं अ[]] भु[अ] रिद्धि | जे चंपह हिट्टामुहा ताहं उपहरी सिद्धि || २ | प. ११ इतश्च क्षेमराजस्य पुत्रो देवप्रसादक: । तस्य पुत्रास्त्रयः त्रिभुवनपालादयोभूवन् । त्रिभुवनपालस्यैकाभूत् सुता, तनयास्त्रयः । आद्यः कुमारपालाख्यो राजलक्षणलक्षितः । End:— नाभूद् भविता चात्र हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः ॥ २ ॥ आज्ञावर्तिषु मंडलेषु विपुलेप्वष्टादशस्वादरा दब्दान्येव चतुर्दश प्रसृमरी मारिं निवार्यौजसा । कीर्तिस्तंभनिभान् चतुर्दशशतीसंख्यान् विहारांस्तथा 17 11 कृत्वा निर्मितवान् कुमारनृपतिर्जेनो निजैनोव्ययम् ॥ ३ ॥ off [ गूर्जरे लाटे ] सौराष्ट्रे कच्छ - सैंधवे । उच्चायां चैव भंभेर्या मारवे मालवे तथा ॥ कोंकणे तु महाराष्ट्रे कीरे जालंधरे पुनः । सपादलक्षे मेवाडे योगिन्यां काशिदेशके ॥ ५ ॥ जंतूनामभयं सप्तव्यसनानां निषेधवान् ( नात् ) । वादनं न्यायघंटाया रुदतीधनवर्जनम् ॥ ६ ॥ किंचिद् गुरुमुखाच्छ्रुत्वा किंचिदक्षरदर्शनात् । प्रबंधोयं कुमारस्य भूपतेर्लिखितो मया ॥ Colophon: इति श्रीकुमारपालप्रबंधः समाप्तः । संवत् १४७५ मार्गशिरमासे कृष्णपक्षे सप्तम्यां तिथौ सोमदिने लिखितम् ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy