SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE or MANUSCRIPTS यावन्नंदति संघो यावच्छ्रीवर्धमानजिनतीर्थं । तावत् प्रकरणमिदमपि बुधजनमनसि स्थिरं भवतु ॥ पं. २३०० इति मनःस्थिरीकरणविवरणं समाप्तं । छ । मंगलं महाश्रीः ॥ २. (१) नवपदटीका by देवगुप्तसूरि. प. १-२०८; १३०४२" Beginning:ओं नमो भगवते पार्श्वनाथाय । नत्वेच्छायोगतोऽयोगं योगिगम्यं जिनेश्वरं । नवभेदव्रतव्याख्यां ध(ख्याम)न्यात्मस्मृतये यते ॥ नमिऊण वद्धमाणं मिच्छं सम्मं वयाइं संलेहा । नवभेयाई वोच्छं सडाणमणुग्गहट्टाए ॥ नत्वा प्रणम्य वर्द्धमानं वर्द्धमानस्वामिनं वर्तमानतीर्था[धिपतिं वीरनाथमित्यर्थः । मिच्छं ति मिथ्यात्वं अदेवादौ देवत्वादि[बुद्धिरूपं विपरीतदर्शनं सम्मं ति सम्यग्दर्शनं । End: यद्यपि पूर्वाचार्यैः श्रावकधर्मोऽ(घ)नेकधाभिहितः । नवपदभेदैस्तु तथाप्यपूर्वस्तेनैष तु प्रयासः॥ दृष्टांताश्चाप्यपूर्वाः [ज्ञप्त्यै] केषांचिदल्पश्रुतीनां तु । तेनैषा टीका पुनः सुखावबोधाय भव्यानां ॥ यस्मात् तु जडमतीनामुपराग(कार)परा विरागयुक्तानां । श्रावकधर्मपराणामानंदं कारयत्येषा ॥ ये पुनर्मात्सर्ययुता ज्ञानस्य लवेन गर्विताः प्रायः । तेषां दोषायैषा गुणमत्सरिणां खलानां च ॥ अतः सद्भिर्गुण-दोषर्दोषानुत्सृज्य गुणलषा माह्याः । त(य)स्मान्मतिविशेषः षट् (?मद)स्थानं भवति सर्वेषां ॥ स्तुतोऽपि दुर्जनः काव्ये दोषमेव प्रकाशते । निंदितस्तु विशेषेण श्रु(त)तो युक्ताऽवधीरणा। यथासमंजसमिह च्छंदः-शब्द-समयार्थतो मयाऽभिहितं । पुत्रापराधवत् तन्मर्षयितव्यं बुधैः सर्व ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy