SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Descriptive Catalogue of Manuscripts in the Jain Bhandars at Pattan. Vol, I. Palm-leaf Mss. No. I. Sanghvaī Pādā ( संघवीपाडा ) Bhāndāra. १. मनः स्थिरीकरणप्रकरण (सविवरण ) by महेन्द्रसूरि. पत्रसङ्ख्या १६+१७८; १५ " ×१ ३ ३ "1 Beginning of the text: नमिऊण वद्धमाणं चलस्स चित्तस्स किंचि थिरकरणं । सपरोवयारहेडं गुरूवएसेण वोच्छामि ॥ End of the text: सिरिधम्मसूरिसुगुरूव एसओ सिरिम हिंदसूरीहिं । मणथिरकरणपगरणं संकलिओ (अं) वारचुलसीए ॥ कवि वो विससु धावए तस्स नियमणं परमं । थिरकरणं एयं तो पढ गुण चिंतय सकालं || मथिरकरणं समाप्तं ॥ Beginning of the commentary:नमः श्रीमद्देव - गुरुपदपंकजेभ्यः । प्रणिपत्य जिनं वीरं मनःस्थिरीकरणदुर्गमपदानाम् । पर्याय मात्र लिखनं विदधे स्वपरोपकाराय || मनःस्थिरीकरण प्रकरणप्रारंभे शिष्टसमयपरिपालनार्थं मंगलाभिधेय - प्रयोजन-संबंधप्रतिपादिकां तावदादाविमां गाथामाह । End of the commentary:— इति मनःस्थिरीकरणस्य विषम-विषमतरगाथानां भावार्थमात्र प्रदर्शकं संक्षिप्ततरं विवरणमपि तैरेव श्रीमहेन्द्रसूरिभिर्विहितमस्ति || १ || मंगलमस्तु एतद्ध्येतृ अध्यापयितृ-श्रोतृ-व्याख्यातृभ्यः । विजयतां चतुर्विधोऽपि श्रीसंघभट्टारक इति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy