SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ No. I. SANGHAVĪ PĀDĀ नवपदीका प्रोक्ता श्रावकानंदकारिणी नाम्ना । श्रीदेव गुप्तसूरिभिर्भावयितव्या प्रयत्नेन ॥ साधूपयोगाय मया प्रयासः कृतः स्वपुण्याय च एष धर्मः । अतोत्र मात्सर्यमभिप्रपद्य मा कोपि कार्षीन्मम पुण्यविघ्नं ॥ त्रिसप्तत्यधिकसहस्रे मासे कार्तिकसंज्ञिते । श्री पार्श्वनाथचैये तु दुर्गमये च पत्तने ॥ श्रावकानंदटीकेयं नवपदस्य प्रकीर्तिता । जिनचंद्रगणिनाम्ना तु गच्छे ऊकेशसंज्ञिते || काचार्यस्य शिष्येण कुलचंद्रसंज्ञितेन [वै] । तेनैषा रचिता टीका निर्जरार्थं तु कर्मणां ॥ शिष्य - प्रशिष्य वंशस्योपकाराय जायते । टीकेयं नवपदस्यास्तु यथार्थेयं प्रवर्त्तिता ।। नवपदस्य टीका समाप्ता । Post - Colophon: संवत् १३२६ वर्षे अश्वयुक्सुदिप्रतिपदायां बुधे । ग्रंथानं २३०० (२) कर्मग्रन्थचतुष्टय (प्रा० ) प. १-३९ Beginning:— Colophon: नमिऊण जिणवरिंदे etc. [ २१ तमे पत्रे - कम्मविवागं सम्मत्तं । ] सत्तरिका समत्ता | हेमकीर्त्तिना लेखि कर्मग्रंथचतुष्टयं । ३. (१) स्त्रीनिर्वाण - केवलिभुक्ति by शाकटायन. प. ११-१५ Beginning: प्रणिपत्य भुक्तिमुक्तिप्रद्ममलं धर्ममर्हतो दिशतः । वक्ष्ये स्त्रीनिर्वाण - केवलिभुक्तिं च संक्षेपात् ॥ co Colophon: इति स्त्रीनिर्वाण - केवलीयभुक्तिप्रकरणं भगवदाचार्यशाकटायनकृदंवपादानां ॥ (२) मोक्षोपदेशपंचाशत् by मुनिचंद्रसूरि प. १५-१८
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy