SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 495 प्रास्ताविक-टिप्पनी। अद्धरिसणीयमन्नेसिं सासणं कयमिणं कुणंतेणं । थिरया नवधम्माणं चरणगुणाणं विसुद्धी य ॥ अघोच्छित्ती जिणसासणस्स भवाणुकंपणं अभयं । सत्ताण य ता एत्थं पयट्टियवं जहासत्ति ॥" -संवेगरङ्गशालायाम् [ पुस्तकद्वारे गा. ३२-३८] १६. 'स्वहस्तन्यस्तवादस्थलपुस्तिकाः सूराचार्यप्रभृतिचतुरशीतिसायचैत्यवास्याचार्याः' इति गणधरसार्धशतकबृहवृत्तौ[ पृ. ५] सूचितो विक्रमीयैकादशशताब्यां दुर्लभराज. राजसभायां वादे चैत्यवासिपक्षप्रमुखोऽथवा प्रभावकचरित(शृङ्ग १८)प्रबन्धवर्णितो द्विसन्धानमहाकाव्यकर्ता गूर्जरेश्वरभीमदेवमातुलसुतः सन्मानितो मालवेशभोजदेवसभाविजेता द्रोणाचार्यभ्रातृजस्तत्पट्टधरश्च सूराचार्यः "तर्क-व्याकरणाद्या विद्या न भवन्ति धर्मशास्त्राणि । निगदन्त्यविदितजिनमतमिति जडमतयो जनाः केऽपि ।। मिथ्यादृष्टिश्रुतमपि सद्दष्टिपरिग्रहात् समीचीनम् । किं काञ्चनं न कनं रसानुविद्धं भवति ताम्रम् ॥ व्याकरणालङ्कार-च्छन्द:-प्रमुखं जिनोदितं मुख्यम् । सुगतादिमतमपि स्यात् स्यादत स्वमतमकलङ्कम् ॥ मुनिमतमपि विज्ञातं न पातकं ननु विरक्तचित्तानाम् । यत् सर्व ज्ञातव्यं कर्तव्यं न त्वकर्तव्यम् ॥ विज्ञाय किमपि हेयं किञ्चिदपादेयमपरमपि हृद्यम् । तन्निखिलं खलु लेख्यं ज्ञेयं सर्वज्ञमतविज्ञैः ॥ ये लेखयन्ति सकलं सुधियोऽनुयोगं शब्दानुशासनमशेषमलतीश्च । छन्दांसि शास्त्रमपरं च परोपकारसम्पादनकनिपुणाः पुरुषोत्तमास्ते ॥ किं किं तैर्न कृतं न किं विवपितं दानं प्रदत्तं न किम् ? ___ का वाऽऽपन्न निवारिता तनुमतां मोहार्णवे मजताम् ।। नो पुण्यं किमुपार्जितं किमु यशस्तारं न विस्तारितं सत्कल्याणकलापकारणमिदं यैः शासनं लेखितम् ॥ __-दानादिप्रकरणे [ पञ्चमावसरे श्लो. ८५, ८८,९१-९५] १७. "इह किल कलिकाले चण्डपाखण्डिकीर्णे व्यपगतजिनचन्द्रे केवलज्ञानहीने । कथमिव तनुभाजा सम्भवेद् वस्तुतत्त्वावगम इह यदि स्यानागमः श्रीजिनानाम् ॥ जिनमतविषयाणां पुस्तकानां ववित्तरतिशयरुचिराणां लेखनं कारयेद् यः । प्रथयति महिमानं वस्त्रपूजादिरम्यं सुगुरु-समयभक्तिर्मानवो माननीयः ॥"
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy