SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 494 जिनागमादि-लेखन-संरक्षणादि-प्रवृत्तिः। नेउं जिणिंदभवणे पुत्थयरयणं च ठावियं पुरओ। दिन्नो इमो य नियमो समणीए सुद्धभावाए ॥" -पञ्चमीमाहात्म्ये [वि. सं. १००९ वर्षे लि. जे. ता. गा.१४-१५,२०-२२] १४. दुर्लभराजराजसभायां चैत्यवासिविजेता वसतिवासस्थापकः [वि. सं. १०८० वर्षे विद्यमानः ] जिनेश्वरसूरिः "अन्नेसिं पवत्तीए निबंधणं होइ विहिसमारंभो । सो सुत्ताओ नजइ तं चिय लिहेमि ता पढमं ॥ जिणवयणामयसुइसंगमेण उवलद्धवत्थुसब्भावं । कुस्सुइनियत्तभावा भयंति जिणधम्ममेगे उ ॥ जिणवयणं साहंती साहू जं ते वि साहणसमत्था । वायरण-छंद-नाडय-कवालंकारनिम्माया ।। छद्दरिसण-तक्कविआ कुतित्थिसिद्धंतजाणया धणियं । ता ताण कारणे सबमेव इह होइ लेहणीयं ॥ काऊण पुत्थयाइं समप्पिय सासणं कुतित्थीहिं । अधरिसणीयमेयं काहामि तओ य जिणधम्मे ॥ -सम्यक्त्व-पञ्चलिङ्गी-प्रकरणे [ लि. ४, गा. ६१-६५] जिने-“वयं दूरदेशादागताः पूर्वपुरुषविरचितस्वसिद्धान्तपुस्तकानि न कानिचिदानीतानि । आनयत पूर्वपुरुषविरचितसिद्धान्तपुस्तकगण्डलकम् । x x पुस्तकगण्डलकमानीतमात्रमेव छोटितं दशवैकालिकं निर्गतम् ॥"-गणधरसार्धशतकबृहद्वृत्तौ [प.१०] १५. वि. सं. ११२५ वर्षे जिनचन्द्रसूरिः "ज सत्थं जिणपवयणपरमुन्नइकारणं महत्थं च । वोच्छिज्जंतं दिढं सुयं च तं जइ लिहावेउं ॥ सयमसमत्थो अन्नो य नत्थि जइ तल्लिहावगो कोइ । ता साहारणदघेणं तं लिहावेजा बुड्डिकए ॥ तिसरं चउसरं बहुस्सरं च विहिणा लिहाविऊणं च । तप्पोत्थयाइं सुवियड्डसंघट्ठाणेसु ठावेज्जा ॥ जे गहण-धारणाए पडुया ओयस्सिणो वई कुसला । पइभाइगुणसमेया ताण समप्पेज विहिपुवं । आहार-वसहि-वत्थाइएहि काऊणुवग्गहं ताण । सासणवन्ननिमित्तं कुजा तबायणाविहिं च ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy