SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 498 प्रास्ताविक-टिप्पनी। कप्पूर-धूव-वत्थप्पभिइदवेहिं पुत्थयाणं च । निम्माइ सया पूया पबदिणंमि विसेसाओ॥ दवसए संजाए गेहंमि जिणिंदबिंब-संठवणं । पवयणलिहणं सहस्से लक्खे जिणभवण-कारवणं ॥ ___-संबोधप्रकरणे [ श्रावकधर्माधिकारे गा. २०, २२, २३ ] "तथा सिद्धान्तमाश्रित्य विधिना लेखनाऽऽदि च ।। लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः। प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥" -योगदृष्टिसमुच्चये [ योगबीजम् श्लो. २७-२८] "समप्पियं च सूरिणो लल्लिगेण पुवागयरयणाणं मज्झाउ जच्चरयणं तदुजोएणं य रयणीए वि ट(टि)प्पेइ सूरी भित्ति-पट्टयाइसु गंथे। लिहाविजंति य पोत्थएसु ते अ....यं समिद्धसावगेहिं ।"-कथावल्याम् [भवविरह ० ता. प. ३०० ] "विहितमिह मया हि शास्त्रवृन्दं ननु भवता भुवि पुस्तकेषु लेख्यम् । तदनु यतिजनस्य ढोकनीयं प्रसरति सर्वजने यथा तदुच्चैः॥ चिरलिखितविशीर्णवर्ण-भग्न-प्रविवरपत्रसमूहपुस्तकस्थम् । कुशलमतिरिहोदधार जैनोपनिषदिकं स महानिशीथशास्त्रम् ॥" -प्रभावकचरित्रे [ हरिभद्रसूरिप्रबन्धे श्लो. २१६, २१९ ] महानिशीथ(अ. ३)प्रान्तोल्लेखो विचाररत्नाकरे [ दे. ला. प. १५१ ) उद्धृतः पाठश्व पठनीयः । ... जिनप्रभसूरिमथुराकल्पे जिनभद्रक्षमाश्रमणं निर्दिशति स्म "इत्थ देवनिम्मिअथूमे पक्खक्खमणेण देवयं आराहित्ता जिणभदखमासमणेहिं उद्देहिआभक्खियपुत्थयपत्तत्तणेण तुटै भग्गं महानिसीहं संधिअं।" १३. "गंतूण जिणिंदघरं काऊणं तत्थ विविहपूअं च । ठविऊण पुत्थयवरं सुहतंदुलसस्थिअं कुजा ॥ घयपरिपुन्नं काउं पंचहिं वट्टीहिं दीवयं तह य । फल-पुप्फ-वस्थ-गंधाइएहिं परिपूअणं कायं ॥" "अह पुण्णाए ताए नियविहवं भाविऊण हियएणं । हीणुत्तम-मज्झिमयं उज्जवणं होय(इ) कायचं ॥ पंचण्हं पुत्थाणं काऊण लिहावणं च सत्तीए । पच्छा जिणवरबिंबे ण्हवणाईयं सुहं काउं ॥ ठविऊण पुत्थयाई काऊण विलेवणं च वन्नेहिं । कयपुप्फाइविहाणो देइ बलिं पंच पंचेहिं ॥"
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy