SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ wiririn 492 जिनागमादि-लेखन-संरक्षणादि-प्रवृत्तिः। द्रष्टव्यं निशीथभाण्य-विशेष-निशीथचूर्णादौ [उ. १२ हं. प. ३३९, ३४० विचाररत्नाकरे दे. ला. प. १४४-१४७] "मन्दमेधसः पुरुषान् वाचनया ग्रहण-धारणासमर्थानवबुध्य पट्टिकापठनप्रवृत्तिः। किञ्चित् संयमविरोधेऽपि सिद्धान्तस्य पुस्तकेष्वारोपणं कवलिकादिधारणं च प्रवचनाव्यवच्छित्तये गीतार्थप्रणीतं गृह्यते।" धर्मरत्नप्रकरणस्य खोपज्ञवृत्तौ [आ.सभा पृ.५९] ८. "जेसिं इमो अणुओगो पयरइ अज्ज वि अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए ॥ कालियसुयअणुओगस्स धारए धारए य पुवाणं । हिमवंतखमासमणे वंदे णागजुणायरिए॥ मिउमद्दवसंपन्ने आणुपुचि वायगत्तणं पत्ते । ओह-सुयसमायारे नागजुणवायए वंदे ॥" -नन्दीसूत्रे ( स्थविरावल्यां गा. ३३, ३५-३६) विशेषजिज्ञासुना तच्चूर्णिहरिभद्रसूरि-मलयगिरीया तव्याख्या, भद्रेश्वरसूरीया प्रा. कथावली च विलोकनीया। ९. कल्पसूत्र-वृत्त्यादिपूद्धता-“वलहिपुरंमि नयरे देवड्डिपमुहसयलसंघेहिं । पुत्थे आगमु लिहिउ नवसयअसीयाउ वीराओ॥" "श्रीवीरनिर्वाणादशीत्यधिकनवशतवर्षेषु व्यतीतेषु देवर्धिगणिक्षमाश्रमणैर्हि कालदोषात् सर्वागमानां व्यवच्छित्तिमालोक्य ते पुस्तकेषु न्यस्ताः । पूर्व पुस्तकानपेक्षयैव गुरु-शिष्ययोः श्रुतार्पण-ग्रहणव्यवहारोऽभूदिति वृद्धसम्प्रदायः।" -वि. सं. १५५३ वर्षे पद्ममन्दिरगणिः ऋषिमण्डल( सुत्तत्थ० गाथा)-वृत्तौ । १०. विशेपनिशीथचूर्णौ [ हं. प. ३९, ४५, ८४, ८९, १६५, १७२, ३४४, ४७६ ] स्मर्यते । तत्कथा-चरितं प्रा. कथावली[पत्तनीयता. प. २९९]-प्रभावकचरित( शृङ्ग ८ वृद्धवादि-सिद्धसेनप्रबन्ध)-सम्यक्त्वसप्ततिविवृतिप्रभृतौ समवलोकनीयम् । ११. "बुद्धाणंदो वि गओ नियविहरियाए । संभालेंतो य मल्लवायभणियमणुवायत्थं वि भुल्लो त-वियप्पाडवीए । तउ संखुद्धो हियएण से दीवाए विसिऊणोवरिंग टिप्पेइ भित्तीए तवियप्पमालं । तहा वि न सुमरेइ । x x"-कथावल्याम् [ता. प. २९९] "श्रीवीरवत्सरादथ शताष्टके चतुरशीतिसंयुक्ते । जिग्ये स मल्लवादी बौद्धांस्तव्यन्तरांश्चापि ॥" । -प्रभावकचरित्रे [ विजयसिंहसूरिप्रबन्धे श्लो. ८३] विशेषजिज्ञासुना कथावली-प्रभावकचरित-सम्यक्त्वसप्ततिवृत्त्यादौ विलोकनीयम् । १२. “संघोवरि बहुमाणो गुत्थयलिहणं पभावणा तित्थे । जिणसासणंमि राओ णिच्चं सुगुरूण विणयपरो॥ पपरा ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy