SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 401 No. IV TAPĀGACHHA BHANDĀRA Beginning: इह च ये स्त्रीनिर्वाणं प्रति विप्रतिपद्यते, त एवं बाच्याः । इह खलु यस्य यत्र संभवो न तस्य तत्र कारणावैकल्यं यथा शुद्धशिलायां शाल्यंकुरस्य । अस्ति च तथाविधस्त्रीषु मुक्तेः कारणावैकल्यं । न चायमसिद्धो हेतुर्यतोऽस्यासिद्धत्वं । किं स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वेनाहोखिन्निर्वाणस्थानाद्यप्रसिद्धत्वेन निर्वाणसाधकप्रमाणाभावेन वा? End: एवमुत्तरचरादिकमपि न केवलित्वेन विरुध्यत इति स्थितं कवलाहार-सर्वज्ञत्व. योरविरोधादिति हेतुः सिद्धिवधूसंबंध इति ॥ (३) योगविधिप्रकरण. प. १-३४ Beginning: अथ योगविधिप्रकरणं । आगमग्रंथार्थयोगहेतुत्वाद् योगा आचाम्ल-निर्विकृतिकरूपास्तपोविशेषास्ते च द्विधा आगाढा अनवगाढाश्च । १०. हैमबृहकत्ति (तद्धित). प. ३८५; १६"४२३" Colophon: संवत् १२९७ वर्षे कार्तिकवदि ११ रवौ तद्धितबृहद्वृत्तिपुस्तिका लिखितेति । भन्न etc. यादृशं । शुभं भवतु मंगलं महाश्रीः ॥ ७ ॥ ११. उत्तराध्ययनलघुवृत्ति( सुखबोधा )by देवेन्द्र (नेमिचन्द्रसूरि). प. ४२८; ३१°४२}" ११. सारखतीप्रक्रिया. प. १४३, १३"४२३" १३. सङ्ग्रहणीवृत्ति by मू. जिन भद्र, वृ. शालिभद्रसूरि. __प. २-२५७; १२३°४२ End संग्रहणीवृत्तिमिमां कृत्वा यदवापि पुण्यमत्र मया । तेनागमसंग्रहणीप्रवणोस्तु सदैव भव्यजनः ॥ १ ॥ यदनवबोधानुपयोगतः किमिति(मपि) विवृतमन्यथात्र मया । तच्छोध्यं सूरिवरैः कृतांजलिः प्रार्थयेहमिति ॥ २॥ थारापद्रपुरीयगच्छनलिनीषंडैकचंडद्युतिः सूरिः पंडितमूर्धमंडनमणिः श्रीशालिभद्राभिधः । आसीत् वस्य विनेयतामुपगतः श्रीपूर्णभद्राह्वयः तेपा शिष्यलवेन मंदमतिना वृत्तिः कृतेयं स्फुटा ॥ ३ ॥ 51
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy