SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ 400 PATTAN CATALOGUE OF MANUSCRIPTS यावल्लवणोदन्वान् यावन्नक्षत्रमंडितो मेरुः। खे यावच्चंद्रार्को तावदियं वाच्यतां भव्यैः ॥ इति । Colophon: संवत् १२८४ वर्षे फागुणशुदि ७ सोमे मंगलं महाश्रीः । शुभं लेखकपाठकयोः। प. १०८ शुभ्रांशु वि वस्तुपालसचिवस्त्यागोस्य चंद्रातप स्तेनोन्मीलितमर्थि-कैरवकुले यत् तु श्रियस्तांडवं । तस्याः पादतलप्रपातरभसोडीनैरिवोड्डामरै स्तेनातस्तरिरे तरंगितयश:-किंजल्कजालैर्दिशः ॥ ३७॥ विश्वेस्मिन् कस्य चेतो हरति नहि समुल्लास्य विश्वासमुच्चैः प्रौढश्वेतांशुरोचिःप्रचयसहचरी वस्तुपालस्य कीर्तिः । मन्ये तेनेयमारोहति गिरिषु भिया लीयते गहरेषु स्वर्गोत्संगानुपास्ते भजति जलनिधिं याति पातालमूलं ॥ ३८ ॥ एतेभ्यः प्रभुणा सगौरवमहं तावत् प्रदत्ता परं देशं देशममी भ्रमंति तदहं गच्छाम्यमीभिः समं । नो चेत् काप्यपरा मिलिष्यति वधूस्तत्रेति भीत्या ध्रुवं कीर्तिर्यस्य गुणानु भ्रामति स श्रीवस्तुपालः कृती ॥ ३९ ॥ सोयं धात्री धवलयति को घस्तुपालोचलेंद्र___ स्तस्मादाविर्भवति समरे कापि दोस्फूर्तिगंगा । यस्यां मनाः प्रतिवसुमतीवल्लभानां समंतात् संपते खलु पुनरनावृत्तये कीर्तयस्ताः ॥ ७ ॥ ९. (१) गौडवध( उद्धृतगाथा). गा. १७६ १. १-२३, १४°४२" Beginning: इह ते जयंति कइणो जयमिणमो जाण सयलपरिणामं । वायासु ठियं दीसइ आमोयषणं व तुच्छं व ॥ १॥ End: महधूमलया एयस्स सुचरियाहूयतियसणाहस्स । सुरकरिणो बहलमयंबुसामला सहइ सरणि व ॥ [१] ७६ ॥ - (२) स्त्रीनिर्वाण-केवलिभुक्ति. प. २४-११
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy