SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ No. IV TAPĀQACHAA BHANDARA 399 Beginning: सिद्धत्थ-सिद्धसासण-सिद्धत्थसुयं सुयं च सिद्धत्थस्स । वीरवरं वरवरदं वरवरएहिं महियं नमह जीवहियं ॥ १॥ End: इति जेण जीयदायाणं साहूण तियारपंकपरिसुद्धिकरणं । गाहाहिं फुडं रइयं महुरपयत्थाहिं पावणं परमहियं ॥ जिणभद्दखमासमणं निच्छ यसुत्तत्थवा(दा)यगामलचरणं । तमहं वंदे पयओ परमं परमोवगारकारिणं महग्यं ।। जीयकप्पचुण्णी समत्ता ।। ७ । ग्रंथानं १३०० । छ । मंगलं महाश्रीः । (२) जीतकल्पचूर्णिव्याख्या by श्रीचन्द्रसूरि. प. १-१०८ Beginning: ओं नमो वीतरागाय । नत्वा श्रीमन्महावीरं परोपकृति हेतवे । जीतकल्पबृहचूर्णेाख्या काचित् प्रकाश्यते ॥ १ ॥ End: इति जीतकरूपचूर्णिविषया व्याख्या समाप्ता । छ । जीतकल्पबृहचूर्णी व्याख्या शास्त्रानुसारतः । श्रीचंद्रसूरिभिर्दब्धा स्व-परोपकृतिहेतवे ॥ १॥ मुनि-नयन-तरणिवर्षे श्रीषीरजिनस्य जन्मकल्याणे । प्रकृतग्रंथकृतिरियं निष्पत्तिमवाप रविवारे ॥ २ ॥ संघ-चैत्य-गुरूणां च सर्वार्थप्रविधायिनः । वशाभयकुमारस्य वसतौ दृब्धा सुबोधकृत् ॥ ३ ॥ एकादशशतविंशत्यधिकश्लोकप्रमाणग्रंथानं ११२० । ग्रंथकृतिप्रविवाच्या मुनिपुंगवसूरिभिः सततं ॥ ४ ॥ यदिहोत्सूत्रं किंचिद् दृब्धं छद्मस्थबुद्धिना च मया । तन्मयि कृपानुकलितैः शोध्यं गीतार्थविद्वद्भिः ॥ ५ ॥ प. १०७प्रथाप्र ११२० । समाप्ता चेयं श्रीशीलभद्रप्रभुश्रीधनेश्वरसूरिपादचंचरीकश्रीश्रीचंद्रसूरिसंरचिता जीतकल्पवृहचूर्णिदुर्गपदविषया निषी(शी)थादिशास्त्रानुसारतः संप्रदायाच सुगमा व्याख्येति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy