SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ 398 Beginning: PATTAN CATALOGUE OF MANUSCRIPTS ओं नमः सर्वज्ञाय | यत्पादद्वितयावनम्रशिरसो भव्यासुमंतोनिशं जायंते सकलार्थसिद्धिसुभगास्त्रैलोक्य लोकोत्तमाः । श्री सिद्धार्थ नरेंद्रवंश विलसद्रत्नत्रयी पोपमः श्रीमद्वीर जिनेश्वरः स दिशतां नित्यं पदं भाविनां ॥ १ ॥ श्रीमालवंशोन्नतिकारणोभूत् श्रेष्ठी पुरा झांझणनामधेयः । पत्नी च तस्याजनि जयतुलाख्या सद्दान - शीलादिगुणैकभूमिः ॥ २ ॥ तत्पुत्रः श्राद्धधुरोऽजनि जनितनयो लूणसिंहाभिधानो लीलादेवीति नाम्ना प्रथितगुणगणा प्रेयसी तस्य चासीत् । तत्पुत्रश्चाजनिष्ट प्रथमदृढबर: श्रावको मुंजनामा मालाख्यश्च द्वितीयोऽजनि गुणनिभृतः साहकाख्यस्तृतीयः || ३ || आद्या सुवा माणिकनामधेया सोषीति नाम्ना प्रथिता द्वितीया । पूजीति च ख्यातिमगात् तृतीया धुनीति नाम्ना विविता च तुर्या ॥ ४ ॥ एता विरेजुः शुभभावपूर्णा लावण्यसिंहस्य सुताश्चतस्रः । चतुष्कषायज्वलनोपशान्त्यै पीयूषकुल्या इव मूर्तिमत्यः ॥ ५ ॥ पुण्याशया पंडित कीर्तिगणिभ्य एताभिरुदारधीभिः । अदीयतावश्यक पुस्तिकेयं सिद्धांतभक्त्या किल लेखयित्वा ॥ ६ ॥ नग - नगर - निवेशैर्मंडिता भूतधात्री जगति जयति तावत् वीरतीर्थं च यावत् । भवभयपरिमुक्तैः साधुभिर्वाच्यमाना भुवि जयतु नितान्तं पुस्तिकावश्यकस्य ॥७॥ Colophon: संवत् १३९१ वर्षे तिमिरपुरवास्तव्यलावण्यसिंह भार्यया लीलादेव्या पं. हर्षकीर्तिगणिभ्य आवश्यकपुस्तिका वाचनाय प्रदत्ता ॥ ५ ॥ (२) आवश्यकपीठिकाव्याख्या. प. १-१३ ७. (१) छन्दोऽनुशासनवृत्ति by हेमचन्द्र प. १ - १२३; १५ ४२ (२) काव्यानुशासनवृत्ति (अलङ्कारचूडामणि ),, प. १२४-२५२ Colophon:-- ग्रं. २८०० । ५ । संवत् १३९० वर्षे चैत्रसुदि २ सोमे श्रीस्तंभतीर्थे लिखितमस्ति । ५ । शुभं भवतु । ६ । ८.. (१) जीतकल्पचूर्णि ( बृहत् ). प. १ - ११० १२३x२}"
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy