SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ 402 PATTAN CATALOGUE OF MANUSCRIPTS एकादशवर्षशतैर्नवाधिकत्रिंशताब्दकैर्यातैः । विक्रमतोरचयदिमां सूरिः श्रीशालिभद्राख्यः ॥ ४ ॥ सहस्रद्वितयं साधं ग्रंथोयं पिंडितोखिलः । द्वात्रिंशदक्षरश्लोकप्रमाणेन सुनिश्चितः ॥ ५ ॥ शुभं भवतु। १४. उपमितिभवप्रपञ्चा (चतुर्थखण्ड) by सिद्धर्षि. प. २४०; १५३०४२ अथास्ति जगदाह्रादं etc. Colophon: संवत् १२६१ ज्येष्टशुदि ४ सोमे ले० सोहडेन समाप्तेति । खस्तिश्रीविक्रमतः संवत् १२७४ वर्षे नागसारिकायां श्रीमालवंशालंकारेण वरयुवति(?)तारसारहारेण] श्रे० छाडू-यशोदेवीनंदनेन निखिलविवेकिजनानंदनेन जिनवचनातिश्रावकेण श्रे० आम्बूसुश्रावकेण पत्नीलक्ष्मीसुतआशापालसहितेन ज्ञानार्थिसाधुहितेन एषा उपमितिभवप्रपंचा चरमचतुर्थखंडपुस्तिका गृहीतेति ।।७। शुभं भवतु श्रीसंघस्य छ ॥ ७ ॥ १५. (१) हैमबृहद्वृत्ति (अ. १-२). प. ३०४; १२"४२३" (२) हैमगण (अ. ३-७). प. ३०४-३५१ Contains 4 pictures showing the king Siddharaja requesting Hemachandra to write a new grammar and others illustrating carrying of the Vyakarana on the back of the elephant etc. १६. (१) आवश्यकनियुक्ति. प. १-२३२; १५३"४२१ Colophon: - संवत् १३११ वर्षे लौकिकज्येष्टव दि १५ रवावयेह स्तंभतीर्थे महं श्रीकुम्वरसीहप्रतिपत्तौ संघ० वील्हणदेवियोग्या आवश्यकसूत्रपुस्तिका लिखिता।७ । मंगलमस्तु समस्तश्रीश्रमणसंघस्य । गा. २५०० (२) अन्तरङ्गसन्धि (अपभ्रंश). प. १-१२ Beginning: पणमवि दुहखंडण दुरियविहंडण अगमंडण जिण सिद्धिठिय । मुणिकन्नरसायणु गुणगणभायणु अंतरंग मुणि संधि जिय ॥ १॥ इह अस्थि गामु भववासनामु बहुजीवठामु विसयाभिरामु । दीसंति जत्थ अणदिवछेह-बहुरोग-सोग-दुहु जोग-गेह ॥ २ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy