SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ 370 Pattan CATALOGUE OF MANUMORIPTS स्तुत्यः कस्मिन् न धर्मसूरिसुगुरुर्यस्योपदेशात् पुरे __ स्वस्मिन् कारयति स्म विग्रहनृपो जैनं विहारं द्रुतं । यस्मिंस्तस्य गिरा चकार च गुरुबिंबप्रतिष्ठा[विधि] भूयोप्यस्य गिरा निवारितवधामेकादशी स्वक्षितौ ॥ २९ ॥ ऊर्वीकृत्य भुजं वदाम्यनुपम श्रीधर्मसूरेगिरा__ मादेयत्वमसौ यदस्य वचसा श्रीविग्रहेशः स्वयं । यस्मिन् राजविहार-दंड-कलशारोप-प्रतिष्ठादिने साधु श्रीअरिसीह-मालवमहींद्राभ्यां ध्वजे लग्नवान् ॥ ३०॥ पीत्वा पीत्वा श्रुतिभ्यां दिशि दिशि विशदानंदमन्ना महांत स्तत् तच्चित्रं चरित्रं जिनमतविततोत्सर्पणाकारि तस्य । शैथिल्यं नित्यकृत्येष्वपि दधति मुहुस्तत्परामर्शवश्या स्तस्य श्रीधर्मसूरेर्गुणलवमपि कः स्तोतुमस्मादृशः स्यात् ? ॥३१॥ एते शासनदेवि ! किंचिदुचितं विज्ञापयामो वयं व्यासंगांतरतो निवृत्य हृदयं मातः ! समाकर्णय । लोकेस्मिन् जिनशासनोन्नतिकृतः श्रीधर्मसूरिप्रभो रक्षां कांक्षित-कल्पवल्लरि ! परोक्षाः समास्त्वं क्रियाः ॥ ३२ ॥ एतां श्रीधर्मसूरीणां स्तुति मुक्तालतामिव । सतां कंठोत्थितां चक्रुः श्रीरविप्रभसूरयः ॥ ३३ ॥ (२०) धर्मसूरिस्तुति (बारह नावउं द्वादशमास अपभ्रंश ). प. २१६-२२१ Beginning: तिहुयणमणिचूडामणिहिं बारह नावउं धमुसुरिनाहह । निसुणेहु सुयणहु ! नाणसणाहह पहिलउं सावणु सिरि फुरिय ॥ ६ ॥ कुवलयदलसामल घणु गजइ नं मद्दलु मंडलझुणि छज्जइ । विजुलडी झबकिहिं लवइ मणहरु वित्थारेवि कलासु । अन्नु करेविणु कलि केकारवु फिरि फिरि नाचहिं मोरला । मेइणि हार हरिय छमि णवर त्रीजण-भय उहिय नीलंबर वियलिय नवमालइ कलिय ॥२॥ हलि ! तुह कहियई गुणइं निहाणु धमसुरि अनु जससूरिसमाणु । 'अनु न भत्थि को वि जगि
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy