SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA 869 श्रद्धालुत्वमुपाजगाम सुबहोः कालात् स्वकीये गुण ग्रामेसौ जयताद् बुधैकतिलकः श्रीधर्मसूरिर्गुरुः ॥ २१ ॥ स जयति यतिराजो धर्मसूरियदीयैः स्रवति शिरसि पूर्ण निर्भर कीर्ति-नीरैः । तुलयति कनकादि नीलमाकाशमस्मिन् अथ कुवलयमस्मिन् राजहंसं बुधांश्च ॥ २२ ॥ सूरिः श्रीधर्मघोषस्त्रिजगति जयति प्रोपिताशेपदोषः __ सैकः स्वःसिन्धुनीरानुगुणगणमणिश्रेणिशंगांरितांगः ।। पीत्वा शाकंभरी नैरमृतरसमुचां वाचमुच्चैरुदंचद् रोमांचैरीगन्यः कचिदपि न गुणीत्यन्वहं तुष्टुवे यः ॥ २३ ॥ श्लाघ्यः श्रीशीलभद्रो जगति मुनिपतिर्यस्य तुच्छेतरस्मिन् शिष्यः भालस्थलतिलकमणिधर्मसूरिः स धुर्यः । धारायत्र! त्यज स्वस्वसदसि चरितं यस्य गीतं सुरीभिः शृण्वन्नानंद-वारि स्रवति सुरपतिर्लोचनानां सहनैः ॥ २४ ॥ श्रोता यस्याजयेंद्रः सदसि तिलकिते कोविदानां घटीभिः सांख्यव्याख्यासु सूक्तीमधुमधुरसाः स्वैरमासाद्य सद्यः । घूर्णन्मौलिप्रवेल्लत्पविकचकुसुमोत्तंसलोलालिजाल व्याजानीलातपत्रं स्वयमधृत समस्तस्य को धर्मसूरेः १ ॥ २५ ॥ नंद्यादाचंद्रमिंद्रः स जगति गुणिनां धर्मसूरिर्वचस्वी यस्योद्यद्गद्य-गोदालहरिपु परितः प्लावयंतीपु मनः। कोहं किं स्थानमेतत् प्रकृतमिह किमित्यादि नामस्त किंचित् दिग्वासःशेखरोसावजयनरपतेः पर्पदि श्रीगुणेंदुः ॥ २६ ॥ अर्णोराजमहीपतेरधिसभं पश्यत्यशेपं जग त्यस्तित्वाखिलशास्त्रविन्मलयजैराकल्पितं दिक्पटं । आयांत्या जयसंपदा प्रकटितः सौभाग्य-भाग्योदयो यस्यानन्यसमः चिरं स जयति श्रीधर्मसूरिप्रभुः ॥ २७ ॥ एकोस्मिन् भुवनत्रये विजयते श्रीधर्मसूरिनिरां व्युत्पत्तिर्न शमस्य यस्य [च]शतं स विग्रहक्ष्मापतिः । ईदृक् कोस्ति विचक्षणः क्षितितलेत्ये(त्रे)त्यूचिषान्नापरं वक्त्रेण स्तवनोच्छल जलतालंकारनादैरपि ॥ २८॥ '
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy