SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 368 Pattan CatalogUE OF MANUSCRIPTS आदेशं दिश वादि-सिंह-सरभ ! स्मः किं नवा स्मोथवा ? तिष्ठामः प्रतिपद्य भक्तिमुभयीं शश्वद् विरुद्धामपि । यस्मिंस्तार्किक-चक्रवर्तिनि कृतोद्योगे परीक्षाकृते __ भाषाः प्राहुरिदं पुरः स जयति श्रीधर्मसूरिगुरुः ॥ १४ ॥ इंदोबिबे यदस्मिन्नतिकुलमलिनं किंचिदाभाति लोकः ___ तल्लक्ष्मेति प्रपन्नो मम तु मतिरिदं निश्चिनोत्यन्यथैव । की. श्रीधर्मसूरेरहिम-हिमरुचोस्तुल्ययोजीतु शंका शंके कस्तूरिकायास्स्तबकमिममसौ रोहिणी न्यस्यति स्म ॥ १५॥ कस्त्वं नन्वस्मि पान्थः क नु कथय दिशि प्रस्थितो दक्षिणस्यां हेतुः को हंत ! देवी नयनविषयतां शारदा प्रापणीया । भ्रातर्मूढोसि बाढं निवसति यदसावुत्तरस्यां न मूढः सापेष(क्षा) तत्र, मुख्या त्विह जयति यतिधर्मसूरीति नाम्ना ॥१६॥ प्रीति कस्य न संशयाद्रिदलने दंभोलयः प्रोल्लसद् व्युत्पत्त्युज्वलकेलयो विदधति श्रीधर्मसूरेगिरः । यासां स्वादिमलेशतोप्यविधिना द्राक्षेक्षु-पं(ख)डामृत प्रायास्ते भवनोदरे विदधिवि(रे)भावाः किल स्वादवः ॥ १७ ॥ व्युत्पत्तिं ध्वनिषु प्रकाशयति तां यस्मिन् जडः पाणिनिः काव्यं कुर्वति यत्र सोपि विरसः श्रीकालिदासः कविः । यस्मिन् वस्तु समस्तमेव वदति स्याद्वाद-मुद्रांकिते मूकः सोपि बृहस्पतिः स जयति श्रीधर्मसूरिगुरुः ॥ १८ ॥ देवैस्त्यक्तः सुराद्रिस्तुहिनगिरिधिया वासवोन्यान् गजेंद्रान् ___ अध्यास्ते स्वेभबुद्ध्या स्पृहयति कमला विष्णवे नो हलीति । रोहिण्युक्त्वा कलंकच्युतिसुभग इति श्लिष्यति श्वेतभानु यत्कीर्त्या शुभ्रमूर्ती जगति स जयताद् धर्मसूरिमुनींद्रः ॥ १९ ॥ साम्योक्तेकथि शारदा भगवती श्रीशारदा भावतो यस्मिन् वाङ्मयकोशसारमखिलं क्षिप्त्वा कृतार्था ध्रुवं । गत्वा क्वाप्यजने वने हिमगिरेस्तीव्र तपस्तप्यते । सैकः (षः)कस्य चमत्कृतिं न कुरुते श्रीधर्मसूरिगुरुः ? ॥ २० ॥ देवानां सदसि स्वयं बलभिदा प्रीतेन यस्योपमा दत्तामात्मनि भावयन सपुलकं सथः स वाचस्पतिः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy