SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ No. III SANI HA BHANDARA 367 मुंचंत्यो मधुपूरये सभरसस्रोतः क्षिपंत्यः स्फुटा-- ___ हंकाराकरवादिदर्प-कमलामुन्मूलयंत्योमलं । क्रीडयो हृदयांगणे गुणवतां शाकंभरीभूभुजां जीयासुः सुचिरं गिरो भगवतः श्रीधर्मसूरिप्रभोः ॥ ६॥ मंद्रारद्रुममंजरीमलिकुलकाणेन वाचालिता मुद्भुताद्भुतगीतभंगिसुभगां हित्वा विपंचीमपि । धत्ते सापि सरस्वती भगवती श्रीधर्मसूरिप्रभो चिं संप्रति विस्फुरन्नवरसामभ्यर्णगां कर्णयोः ।। ७ ॥ नेदं व्योमनि पुंडरीकधवलं शीतातेमंडलं भ्राम्यत्यत्र न चैष भृगसुभगो धत्ते कलंकस्थितिं । पट्ट-स्फाटिक एप तत्र च गुणी श्रीधर्मसूरेः समः सृष्टः कश्चन नो मयेति लिखिता वर्णावली वेधसा ॥ ८ ॥ अवदधत बुधंद्राः ! सत्यमेतद वदामो ___जगति जलधि-सी म्नि स्नात विद्याकुलेपि । न हि न हि स विपश्चित् कश्चिदारते समः कः क्वचिदपि विपये यः श्रीमतो धर्मसूरेः ॥ ९ ॥ पाताले वसुधातले दिविपदा लोके च नैवान्वहं स्वच्छंदं विलसंति हार-सुहृदो गंगा-प्रवाहास्त्र यः । किं तु श्रीमति धर्मसूरिसुगुरौ रसृष्टं स हृष्टो विधिः __ नृत्यन् वर्धनके स्वयं निहितवान् तिस्रः पताका इमाः ॥ १० ॥ वैराग्यामृतसंभवैनववचः-कुंभैः समुभासिता धर्माख्यान--महाप्रपा विजयते श्रीधर्मसूरिप्रभोः । यामासाद्य तनुभृतो भव-पथा प्रस्थान खिन्नाश्चिरं खं प्रक्षाल्य तृपां विहाय च कति स्युर्नाम नो निर्वृताः ? ॥ ११ ॥ आरुह्य वलगद्गुण-वाजिराजी स्वैरं यशः-सादिवसूर्यदीयाः। प्रसाधयामास दिशः स सेव्यः श्रीधर्मसूरिर्मुनि-चक्रवर्ती ॥ १२ ॥ संदेह-द्रुम-धूमकेतनभरो निष्पो(श्शे)षविद्या-वधू लीनवेश्म मृगांकनिर्मलकला-कल्लोलिनी-नीरधिः । कंडूलप्रतिवादिवृंदवदनांभोजैक-शीतद्युति वाग्देवी-श्रुतिकुंडलं विजयते श्रीधर्मसूरिगुरुः ॥ १३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy