SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ 366 Beginning:— End: PATTAN CATALOGUE OF MANUSCRIPTS (१७) धर्मकुलक. प. १९४ - २०० नमिऊण जिणं जयजीवबंधवं धम्म- कणय - कसवहं । वोच्छं धम्ममईणं धम्मविसेसं समासेण ॥ १ ॥ नाणाचित्ते लोए नाणापासंडमोहियमईए । दुक्खं निati एसओ धम्मो || २ || नाणंकुसे निरुम्भह मण - हत्थी उप्पण वचतो । मा उपपन्नो सीलारामं विणासेज्जा ।। ८१ ॥ नाणाइत्तं सम्मत्तं ॥ (१८) जीवदयाप्रकरण (प्रा.). गा. ११३ प. २००-२०९ (१९) धर्मघोष सूरस्तुति । रविप्रभसूरि. प. २०९ - २१६ श्रीधर्मोपसूरीणां गुणाल देवतामिव । अर्चयंति वच:- - पुष्पैः श्रीरविप्रभसूरयः ॥ १ ॥ सुलभ विविधलब्धिर्भाग्य - सौभाग्यभूमिभवशतकृतपुण्यप्राप्यपादप्रसादः । जिन पतिमतचित्रोत्सर्पणा केलिकारो जयति कलियुगेस्मिन् गौतमो धर्मसूरिः ॥ २ ॥ मिथ्यात्वोदधि-कुंभसंभव मुनिवदींद्रदर्पानल ज्वालाजाल -- जलावलिसुभगता - गंगापगा - सागरः । आदेयत्वधरा-धुरा - धरणीभृत् संसार- रोगोपचं क्रोध-ध्वांत-दिवामणिर्विजयते श्रीधर्मसूरिः प्रभुः ॥ ३॥ व्युत्पत्तिर्वचनेष्वनन्यसदृशी वन्याहता मौचितीं कर्त्तव्येषु समाश्रितेषु विधूतोपाधिं विशेषज्ञतां । तत्तच्छास्त्रविधानशक्तिमसमां श्रीधर्मसूरिप्रभोः लोलोन्मौलि - गलबतंस - कुसुमस्तोमेन को नांचति ? ॥ ४ ॥ असमसमसमृद्धि-स्वर्धुनी - सिंधुनाथः चरण-करण - संपन्नाटिका - सूत्रहा (घा) रः । अगणित गुण- ताराचक्रवालोदयाद्रि र्जयति जगति नित्यं धर्मसूरिर्मुनींद्रः ॥ ५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy