SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA 363 लक्ष्म्याः पुत्री शन्हा सलक्षणा नंदनाश्च सीतायाः । आभूश्च पार्श्वनागश्च संतुकश्चेति शांतहृदः ॥ १६ ॥ गिण्यः श्रश्नदेवोऽभूद् देवतानिष्ठिपूजकः। पुत्रोऽपि तादृशस्तिस्रस्वामी राजश्व मोहिनी ॥ १७ ॥ वधिकायाः पुनः पुत्री पूर्णिका शीलशालिनी । सर्वदेवो यशोमत्याश्च इति सकलकुटुंबपतिः ॥ १८ ॥ जिनपति-यतिपूजा-दानदत्तावकी(धा)नः । अक्ष(कृ)त सुकृतिरत्नं प्रातरन्येा चिंतां सुगुरुगदितवाक्यादीलकः श्रावको यः ॥ १९ ॥ इह हि जगति संप...पकासारसारा __ रति रमि-मदसुतप्रेयसीस्तू वि(ल)लोला । ललितमपि वधूनां ध्वंसि बंधुश्च बंध स्तदिह शरणमेकं धर्ममेकं पवित्रं ॥ २० ॥ नोऽनेकधा यद्यपि वादिमुख्यैर्निगद्यते मुक्तिकृते मुनींद्रेः । तथापि......जनानां........... नतो विवेकैकविवृद्धिहेतुरावश्यकं यद्विधम...लेखि श्रेयःकृते स्वस्य तदीलकेन कुटुंबमालोच्य विवेकभाजा ॥ २१ ॥ इतश्च । श्रीचंद्रगच्छे सग................. श्रीवर्द्धमानो मुनिपोसना ...मनो मनःप्रार्थित...सुदायी ॥ २२ ॥ पट्टे तदीये निजबुद्धियोगात् निः...तत्रै दशसूरिबोधशुद्धांतरात्मा गुणरत्नभूरिः श्रीमान् श्रुतोऽभूद् भुवि देवसूरिः ॥ २३ ॥ श्री.....................भूव भूतिलकः । संसारांबुधि-सेतुः केतुः साक्षादनंगम्य ॥ २४ ॥ श्रीयशश्चंद्रसूरेस्तु तत्पदस्थस्य पुस्तकं । पठनायेल्लकश्राद्धपुंगवेन समर्पितः ॥ २५ ॥ नानाजीवादिवस्तुव्यतिकरलहरीभंगसंग......... प्रवाह ......वशमितवा......संतोपसंपत् । यावत सिद्धांत-सिंधुर्जयति जिनपतेः स्यात् तदोदात्तनक्रस्तावद् भूयादू बुधानामयमपि रतये पुस्तकः पठ्यमानः ॥ २६ ॥ .........साकं सिंधुराजेन ff तमरत् ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy