SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ 864 Pattan CATALOGUE OF MANUSCRIPTS [८७] ५४. त्रिषष्टिश. पु. चरित (द्वितीयपर्व ) by हेमाचार्य. __ का. प. १२०, २१४४३° Illustrated. Colophon: संवत् १४३६ वर्षे भाद्रपदवद ५ भूमे लक्ष(लिखि)तानि पं० मलयचंदशिष्यसाल्हाकेन लिखितमिति भद्रं । भग्न etc. शुभं भवतु । Pras'usti of the Donor:-- जितो गत्या गजो यस्य सेवाहेवाकितां गतः । चिह्नापह्नवतो यस्य सोस्तु श्रियै श्रीअजितो जिनः ॥ १॥ श्रीमाले भुवनाकाशे वंशे मौक्तिकवत् पुरा । देवसिंहाभिधः श्रेष्ठी जातो जिनमतोच्छ्रितः ॥ २ ॥ विमुक्तमाया जाया च तस्य देवलदेव्यभूत् । माऊनानी हिता पुण्ये सामतस्य तु भ्रातृजा ॥ ३ ॥ या-दाक्षिण्य-दमता-दान-मानादिभिर्गुणैः । माऊनाम्नी विहायान्यां नाज्ञासिष्म वयं भुवि ॥ ४ ॥ इतश्च । श्रीमत्कोरंटगच्छाब्धिसमुल्लाससुधानिधिः । सूरिः सैद्धांतिको जज्ञे सावदेवः प्रभुः पुरा ॥ ५ ॥ तत्पट्टकमलाकेलिशैलः शीलकलोज्वलः । श्रीनन्नसूरिसूरींद्रस्ततो जयति संप्रति ॥ ६ ॥ तन्मुखादू देशनां श्रुत्वा पित्रोः पुण्यविवृद्धये । श्रीजिनाजितनाथस्य चरित्रमली लिखत् ॥ ७ ॥ गते विक्रमतो वर्षे सप्ताग्नि-खरसंख्यके । श्रीमद्भ्यो नन्नसूरिभ्यः पुस्तकं प्रददे तया ॥ ८ ॥ यावन्मेरुः स्थिरो यावदुदेति दिनकृद् दिवि । वाच्यमानं बुधैस्तावत् पुस्तकं नंदतादिदं ॥ ९ ॥ मंगलं भूयात् गुरुभ्यः ॥ ५५. (१) शान्तिनाथचरित्र by मुनिदेवसूरि. त्रुटित खण्डित. . (२) ऋषभदेवचरित्र by वर्धमान सूरि. , , ___ (३) त्रिषष्टिश. पु. चरित ( अष्टम पर्व ). , , [५०] ५६. (१) पुष्पमाला.. गा. ५०५ प. १-४२ - (२) सङ्ग्रहणी by जिनभद्र. गा. ३८८ प. ४२-७४
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy