SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ PATTAN CATALOGUE OF MANUSCRIPTS ख्यातं हिरण्यनगरं गुरु तत्र चित्रपत्रोपनिष्णमुचयः सुतरम्यशाखः । सद्गोत्रजोऽनुपमपर्व विराजमानो वंशोऽस्ति हुंबडनृणां शुभवर्णशाली ॥ २ ॥ तत्र स्ववित्तसुखतीकृत जंतुजातः कल्याणसंभृततया धनदायमानः । श्रेष्ठ्यंबक : कः सुहृदभून्न परं हरस्य मित्रं तथापि परमं स महेश्वराणां ॥ ३ ॥ अदक्षिणाशाऽपूर्वाशा न पराशा मनोमुदे । उत्तरेवोत्तमा भार्या तस्य नाढीति विश्रुता ॥ ४ ॥ नलकूवर इव पुत्रः प्रेयान् वैश्रमण पितृपरमभक्तः । जज्ञेऽश्वनागनामा तस्या वित्तोपयोगपरः ॥ ५ ॥ संपूर्ण च यशोदेवी राकानुमतिसंनिभे । चंद्रस्यैवास्य कांते द्वे प्रकाशे शुद्धपक्षतः || ६ ॥ .नां । 362 संपूर्णाया: सद्वा.. पुत्रो य (ज) ज्ञे ज्ञान - विज्ञानशाली शालीनात्मा सार्द्धदेवाभिधानः ॥ ७ ॥ यशोदेव्या यशोदायिकृत्यजातपरायणौ 1 वीरनाम्नाभवत् तस्य संजातौ द्वौ सुतोत्तमौ ॥ ८ ॥ सम्यग्बोध- सुराचलेन मथिते मिथ्यात्वबंधांबुधौ या चंद्रामृत सादरी सदविषावेगानभिज्ञा परं । सौंदर्येण च यै......... ...... कांतीकृता ॥ ९॥ केनासौ मदनस्तृतीयनयनज्वालाकलापे हुतः किं ...त त्रिपुरांतकेन ननु सोथा. यत्पुत्रच्छलतच्चकार स पुनः पंचप्रकारं वपुः ॥ १० ॥ ते चामी वनदेवोंट इलाकश्च केल्हणः खदिरः । पंचापि पंचबाणानुकारिरूपा अपि सुशीलाः ॥ ११ ॥ 1 ये च क्रीडाभवनमतयो.......... .. चरणनिभृते मूर्तिमान् पुण्यपुंजः । धृत्यं धाम प्रणयि परमाह्लादवृद्धेः समृद्धेः बुद्धेः सिद्धेः शरणमरणिर्ध्यानवह्नेः शुभस्य ॥ १२ ॥ भगिनी तेषां सादीनि शील - सौंदर्य - रूपतत्त्वेन । कुलटं कुरूपाणामपि संवेगयतीव चेतांसि ॥ १३ ॥ वनदेवप्रमुखाणां लक्ष्मीः सीता च रुक्ष्मणी धांवी । भार्या यशोमतिश्च क्रमेण जाता महासत्यः ॥ १४॥ याः कामधेनु प्रतिमा.. लीलाललामां अपि नव्य...... . संवेगरंगांगणबद्धनृत्ताः ॥ १५ ॥ लाः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy