SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ No. III Sangha Buananda 359 कप्पचुन्नी छठे दसयालियवित्ति-सुत्त-निज्जुत्ती । उवएसमाल-भवभावणाण दो पुत्थया रम्मा ॥ २४ ॥ तह पंचासगवित्ती सुत्तं लिहियं च नवमयं एयं । पिंडविसुद्धीवित्ती पढमयपंचासगस्स तहा ॥ २५ ॥ चुन्नी जसदेवसूरिरइया तह लहुयवीरचरियं च । रयणचूडकहा वि य दसमंमि य पोत्थयंमि फुडं ॥ २६ ।। अन्यच्च सिद्धभार्यापि राजमत्यभिधानिका । कदाचिद् दिवमाराध्यतया चोचे निजो वरः ।। २७ ।। भगवतीपुस्तके रम्ये कार्य मत्पुण्यहेतवे । तेन तद्वचनात् तूर्ण कारितं पुस्तकद्वयं ॥ २८ ॥ एकत्र भगवतीसूत्रं द्वितीये वृत्तिरुज्वला । लेखिता चारुवर्णाढ्या मोक्षमार्गांतरप्रपा ॥ २९ ॥ संवत्सरे मुनि-वसु-स्मरवेरिसंख्ये श्रीमत्पुरेऽणहिलपाटकनामधेये । पृथ्वीं च शासति नृपे जयसिंहदेवे निष्पादितः प्रवरपुस्तकवर्ग एपः ॥ ३०॥ श्रीशालिभद्राभिधसूरिशिष्यश्रीवर्द्धमानप्रभुपादपद्मे । इंदिदिराकारजुषां ततः श्रीचक्रेश्वराचार्यविशिष्टनाम्नां ।। ३१ ।। समर्पितः पुस्तकवर्ग एप निरंतरं शोधन-वाचनाय । इदं च तन्मध्यगतं सुवर्ण सत्पुस्तकं राजति वाच्यमानं ॥ ३२ ॥ यावन्नभोंगणगताः शशि-भानु-तारा राजंति लोकतिमिरं सततं क्षिपंत्यः । यावद् ध्रुवः सुरगिरिश्च चकास्ति तावत् श्रीपुस्तको विजयतामिह पठ्यमानः ॥३३॥ Colophon: संवत् ११८७ वर्षे कार्तिकसुदि २ लिखितं भगवती विशेषवृत्तिपुस्तकं श्रीचक्रेश्वरसूरीणां श्रे० सिद्धश्रावकस्य । Added in different hand: श्रीवीरप्रभसूरीणां श्रे० रामदेवादीनां ॥ छ । [१२५] ४६. (१) सूत्रकृताङ्ग (मूल). प. १-४१; ३३°४२" (२) , नियुक्ति. प. ४१-४५ (३) ,, टीका by शीलाचार्य. प. ४६-३०३ End:___ समाप्ता चेयं सूत्रकृतद्वितीयांगस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy