SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ 360 PATTAN CATALOOUE OF MANUSCRIPTS यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिमता । तेनापेततमस्को भव्यः कल्याणभाग भवतु ॥ ग्रंथाग्रं १३९५० Colophon: संवत् १४५४ वर्षे माघशुदि १३ सोमे अद्येह श्रीस्तंभतीर्थे लिखितमिदं पुस्तकं चिरं नंदतात् । शुभं भवतु । श्रीकायस्थविशालवंशगगनादित्योऽत्र जानाभिधः संजातः सचिवाग्रणीगुरुयशाः श्रीस्तंभतीर्थे पुरा(रे)। तत्सूनुर्लिखनक्रियैककुशलो भीमाभिधो मंत्रिराट् तेनायं लिखितो बुधावलिमनःप्रीतिप्रदः पुस्तकः ॥१॥ यादृशं etc. । शुभं भवतु श्रीसंघस्य लेखक-पाठकयोश्च । Pras'asti of the Donor: ओं नमः सर्वज्ञाय । प्राग्वाटवंशमुकुटः श्रेष्ठी गांगाभिधः समजनिष्ट । अधरयति स्म धरायां धनदं यः स्वीयधननिकरैः (चयैः) ॥ १ ॥ एतस्य विशदशीला जज्ञे पत्नी च गउरदेनाम्नी । निःसीमरूपसंपल्लक्ष्मीरिव वासुदेवस्य ॥ २॥ प्रीमलदेवीसंज्ञा सकर्णजनवर्णनीयगुणकलिता । अभवत् तयोस्तनूजा जिनपूजाधा(ध्या)नतचित्ता ॥ ३ ॥ विमलतमशीलसुभगा नूनं या शुद्धशीलचरितेन । चिरवीतामपि सीतां निरंतरं स्मारयत्येव ॥ ४ ॥ तामुपयेमे सुकृती भूभुव(च) इति विश्रुतो विशदबुद्धिः । ठकुरकालाभार्यारंभलदेवीप्रसूततनुजन्मा ॥ ५ ॥ श्रीजिनशासन-नभो-भानुश्रीदेवसुंदरगुरूणां । प्रीमलदेवी साथ श्रुत्वा पीयूषदेश्यमुपदेशं ॥ ६ ॥ मत्वाऽसारतरं धनं धनफलं लिप्सुर्निजश्रद्धया वेदेषूदधि-शीतदीधितिमिते [१४५४] संवत्सरे वैक्रमे । लक्ष्मीवैश्रवणातिशायिजनते श्रीस्तंभतीर्थाभिधे दंगेलीलिखदेतदद्भुततमं श्रीसूत्रकृत्पुस्तकं ॥ ७॥ भाचंद्रादित्यमेतद् विरचितचतुरानंदसंपद्विशेष संख्यावद्भिर्मुनींद्र्रहमहमिकया वाच्यमानं वितंद्रैः । उपहुःखातिरेकाकुलनिखिलजगज्जीवजीवातुकरूपं श्रेयःश्रीहेतुभूतं प्रवचनमनघं जैनमेतच जीयात् ॥ ८॥ श्री।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy