SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 357 No. III SANGHA BHANDARA 357 तत्पट्टलक्ष्मी-श्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । तत्पाद-पो कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ॥ २ ॥ तत्पट्टोदयशैल-शृंगमभजत् तेजस्विचूडामणिः श्रीचक्रेश्वरसूरिरित्यभिधया कोप्यत्र भानुर्नवः । संप्राप्ताभ्युदयः सदैव तमसा नो जातुचिच्छायितः नैवोचंडरुचिः कदाचिदपि न प्राप्तापरागस्ततः ॥ ३ ॥ विललास खैरं तत्पट्ट-प्रासादशालायां । श्रीमान् शिवप्रभगुरुः संयम-कमलाकृतासक्तिः॥४॥ श्रीशिवप्रभसूरीणां तेषां शिष्योऽस्मि मंदधीः । नाना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ॥ ५ ॥ एतां सोऽहं विषमदशवैकालिके वृत्तिटीका तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकाएं । तद् यत् किंचिद् रभसशवतो दृब्धमस्यामशुद्धं तत् संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ॥ ६ ॥ टीका रचयता चैतां यन्मया सुकृतं कृतं । ........................................॥ स्वस्ति श्रीस्तंभतीर्थे तपापक्षे श्रीरत्नाग(क)रसूरिगच्छे वृद्धपौषधशालायां श्रीदश. वैकालिकपुस्तकं गृहीतं [श्रीसंघस्य On the board:- सा. लोहा [११२] ४५. भगवतीविशेषवृत्ति. प. ५०१; २८४२ Pras'asti of the Donor: निजभुज...पितसद्व्यकारितानेकतीर्थकृद्धिबाः । सद्धर्मनिरतमनसो जाताः पुत्रास्तयोश्वामी ॥ ४ ॥ प्रथमो वोढकसंज्ञो वीरडाख्यो द्वितीयकः। तृतीयो वट्ठडो नाम चतुर्थो द्रोणकाभिधः ॥ ५ ॥ तेषां च मध्ये जिनसाधुभक्तः श्रेष्ठी गरिष्ठः किल वीरडाख्यः । एतस्य भार्या धनदेविनामा बद्धा(ह्वा)दराभूजिनराजधर्मे ॥ ६ ॥ तयोश्च पुत्रः सरलस्वभावो जिनेशधर्मस्थिरचित्तवृत्तिः । कृपापरो दुःखितजंतुवर्गे सतां मतः पूजितपूजकश्च ॥ ७ ॥ येनाकारि मनोहररूपं श्रीवीरनाथतीर्थकृतः । सपित्तलामयमघध्वंसकर भीसमवसरणं ॥ ८॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy