SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 356 PATTAN CATALOGUE OF MANUSCRIPTS यैः क्षेत्रज्ञैः शुचिगुरुजनानायवाक्-सारणीभिः सिक्त्वा तेने सुजनहृदयानंदि सज्ज्ञान-सस्यं ॥ १३ ॥ यैरप्रमत्तैः शुभमंत्रजापैतालमाधाय कलिं स्ववश्यं । अतुल्यकल्याणमयोत्तमार्थसत्पूरुषः सत्त्व-धनैरसाधि ॥ १४ ॥ किं बहुना ?। ज्योत्स्नामंजुलया यया धवलितं विश्वंभरामंडलं या निःशेपविशेषविज्ञजनताचेतश्चमत्कारिणी । तस्यां श्रीविजयेंदुसूरिसुगुरोर्निष्कृत्रिमाया गुण श्रेणेः स्याद् यदि वास्तवस्तवकृतौ विज्ञः स वाचांपतिः ॥१५॥ तत्पाणि-पंकज-रजःपरिपूनशीर्षाः शिष्यास्त्रयो दधति संप्रति गच्छभारं । श्रीवत्रसेन इति सद्गुरुरादिमोत्र श्रीपद्मचंद्रसुगुरुस्तु ततो द्वितीयः ॥ १६ ॥ तार्तीयीकस्तेषां विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीक्षेमकीर्तिसूरिविनिर्ममे विवृतिमल्पमतिः ॥ १७ ॥ श्रीविक्रमतः कामति नयनाग्नि-गुणेंदुपरिमिते वर्षे । ज्येष्ठश्वेतदशम्यां समर्थितैषा च हस्तार्के ॥ १८ ॥ प्रथमादर्श लिखिता नयप्रभप्रभृतिभिर्यतिभिरेषा । गुरुतरगुरुभक्तिभरोद्वहनादिव नम्रितशिरोभिः ॥ १९ ॥ इह च । सूत्रादर्शेषु यतो भूयस्यो वाचना विलोक्यते । विषमाश्च भाष्यगाथाः प्रायः स्वल्पाश्च चूर्णिगिरः ॥ २०॥ ततः-सूत्रे वा भाष्ये वा यन्मतिमोहान्मयाऽन्यथा किमपि । लिखितं वा विवृतं वा तन्मिथ्या दुःकृतं भूयात् ॥ २१ ॥ Colophon: ग्रंथ ९५५१ साहू आसधरसुतसाधु० श्रीरतनसीहसुततेजपालश्रेयोथं अयं (इदं) कल्पवृत्तिपुस्तकं त्रितयखंड कारापितं लिखापितं च ॥ शुभं भवतु ॥ ४४. दशवैकालिकवृत्ति by तिलकाचार्य. प. २४०, ३०°४२३ End:___ इति श्रीतिलकाचार्यविरचितायां दशवैकालिकटीकायामुत्तरचूलिकायाष्टीका समाप्ता। तीर्थे वीरविभोः सुधर्मगणभृत्संतानलब्धोन्नति__ श्चारित्रोज्वलचंद्रगच्छ-जलधि-प्रोल्लास-शीतद्युतिः । साहित्यागम-तर्क-लक्षण-महाविद्यापगा-सागरः — श्रीचंद्रप्रभसूरिरद्भुतमतिर्वादीभ-सिंहोऽभवत् ॥१॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy