SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 354 Partan CATALOGUE OF MANUSCRIPTS घातत्रस्ततुरंगमांगतरलाः संपत्तयोत्यूर्जिता लुभ्यल्लुब्धकविभ्यदर्भकमृगीदृक्-चंचलं यौवनं । बं[धु]प्रेम तडिल्लता-द्युति-चलं चैतत् तथा जीवितं मत्वैवं जिनधर्मकर्मणि मतिः कार्या नरैः शाश्वते ॥ ४२ ॥ सोनंतसुखनिदानो धर्मोपि ज्ञायते श्रुतात् । श्रुतं च पुस्तकाधीनं तत् कार्यः पुस्तकोद्यमः ॥ ४३ ॥ पुस्तकं लेखयामास स्वसुः श्रेयोर्थमांबडः। संतोषनाघ्याः स्नेहेन पल्हणभ्रातृसंयुतः ॥ ४४ ॥ प्रोद्यन् यावदसौ बिभर्ति तपनः प्राची-पुरंध्री-मुखे कांतिव्यक्तदिशं सुवर्णतिलकश्रीसंनिभं विभ्रमं । श्रीनाभेय जिनस्य चारु चरितं तावत् कथाश्चर्यकृत् नंद्यादत्र विचार्यमाणमनघप्रज्ञैः सदा कोविदैः ॥ ४५ ॥ [११६] ४२. आवश्यकचूर्णि (प्रथम खण्ड). प. २६४; ३३°४२३" [१२९] ४३. बृहत्कल्पवृत्ति ( तृतीय खण्ड ) by क्षेमकीर्ति. प. १-३३५; ३३°४२" इति श्रीकल्पटीकायां षष्ठ उद्देशकः समाप्तः ॥ नंदी-संदर्भ-मूले सुदृढतरमहापीठिका-स्कंधबंधे तुंगादेशोर्ध्व-शाखे दलकुसुमसमैः सूत्र-नियुक्ति-वाक्यैः । सांद्रे भाष्यार्थ-सार्थामृतफलकलिते कल्प-कल्पद्रुमेस्मि नाक्रष्टुं षष्ठशाखा-फलनिवहमसावंकुटीवास्तु टीका ॥ ६ ॥ समाप्ता चेयं सुखावबोधा नाम कल्पाध्ययनटीका ॥ सौवर्णा विविधार्थ-रत्नकलिता एते षडुद्देशकाः श्रीकल्पेऽथ निधौ मताः सुकलशा दौर्गत्य-दुःखापहे । दृष्ट्वा चूर्णि-सुबीजकाक्षरततिं कुश्याथ गुर्वाज्ञया खानं खानममी मया स्व-परयोरर्थे स्फुटार्थीकृताः ॥ १॥ श्रीकल्पसूत्रममृतं विबुधोपयोगयोग्यं जरा-मरण-दारुणदुःखहारि । येनोद्धृतं मति-मथा मथितात् श्रुताब्धेः श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै ॥२॥ . येनेदं कल्पसूत्रं कमलमुकुलवत् कोमलं मंजुलाभि गोभिर्दोषापहाभिः स्फुटविषयविभागस्य संदर्शिकाभिः । End:
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy