SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ 350 Pattan CATALOGUE OF ManuscripTS [१०१] ४१. ऋषभचरित (प्रा.) by वर्धमानाचार्य. 3 Illustrated. प. २९९ Beginning:— नमः सर्वज्ञाय । नमह जुगाइजिणिदं पुरिसोत्तमनाहिसंभवं पयडं । वरनाण-दसण-रविं सुगयमणतं महादेवं ॥ १ ॥ एगमणेगसरूवं दुल्लक्खं परमजोगिपञ्चक्खं । अञ्चयमसंखमक्खयमोसप्पिणिपढमतित्थयरं ॥ २ ॥ End: विक्कमनिवकालाउ सएसु एक्कारसेसु सट्टेसु । सिरिजयसिंहनरिंदे रजं परिपालयंतम्मि । खंभाइत्थढिएहिं सियपक्खे चित्तविजयदसमीए । पुस्सेणं सुरगुरुणो समत्थियं चरियमियं ति ॥ लोगुत्तमचरियमिणं काऊण जमजियं सुह किं पि । उत्तमगुणाणुराओ भवे भवे तेण मह होज ॥ पुव्वावरेण गणियस्स सव्वसंखा इमस्स गंथस्स । एक्कारस उ सहस्सा सलोगसंखाइ नायव्वा ॥ .. श्रीवर्धमानाचार्यविरचिते श्रीऋपभदेवचरिते पंचमोऽवसरः समाप्तः । Colophon:___ संवत् १२८९ बर्ष माधव दि ६ भौमावोह श्रीप्रह्लादनपुरे समस्तराजावलीसमलंकृतमहाराजाधिराजश्रीसोमसिंहदेवकल्याणविजयराज्ये श्रीऋषभदेवचरितं पंडि. धनचंद्रेण लिखितमिति । मंगलं महाश्रीरिति भद्रं ॥ Pras'asti of the Donor: हृद्यप्रोद्यदखर्वपर्वसुभगः सच्छाययाऽलंकृतः सद्वृत्तोज्वलमय॑मौक्तिकमणिभूभृत्प्रतिष्ठोन्नतः । प्रेनत्पत्रपरिष्कृतः परिलसच्छाखावृतो गूर्जरः श्रीमालाभिध इत्युदारचरितः ख्यातोऽस्ति वंशः क्षितौ ॥ १ ॥ वंशे तत्र बभूव मौक्तिकसमः सद्वृत्तशैत्याश्रितः ___ ख्यातो लल्लकमांडशालिक इति स्वच्छस्वभावान्वितः । . चित्रं छिद्रसमुज्झितोऽपि नितरां भूत्वा गुणानां पदं . विश्वप्राणिहृदि व्यधत्त वसतिं यश्छद्मवंध्याशयः ॥ २ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy