SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA 349 Colophon: संवत् १४५६ वर्षे श्रीस्तंभतीर्थे बृहत्पौषधशालायां भट्टारिक श्रीजयतिलकसूरि अनुयोगद्वारचूर्णि उद्धार कारापित ॥ (३) अनुयोगद्वारवृत्ति by म. हेमचन्द्र प. २१८-४३० [१०७] ३७. विशेषावश्यकवृत्ति (? प्रथमखण्ड ). प. ३२८; ३१ ×२” Beginning:— प्रणिपत्य जिनवरेंद्रं वीरं श्रुतदेवतां गुरून् साधून etc. [ ९२] ३८. महावीरचरित्र (त्रिषष्टि. पर्व १० ). प. १ - २०३; २९ " ×२" Prashasti of the Donor :--- पल्लीवालकुले पुनात्मजो बोहित्यसंज्ञितः । साधुस्तस्य सुतो जज्ञे गणदेवः सुधार्मिकः ॥ १ ॥ खंड तृतीयं संलेख्य त्रिषष्ठेः पुस्तके वरं । ददौ पौषधशालायां स्तंभतीर्थे पुरे मुदा || २ || यावन्नंदति जिनमतमिदमसमं सकलसत्त्वहितकारि । तावत् सुपुस्तकं वाच्यमानमेतद् बुधैर्जय || ३ || ३९. दशवैकालिकटीका by हरिभद्रसूरि. प. ४५३ [१११] ४०. उपदेशमालावृत्ति by सिद्धर्षि. प. २८४; ३१ ४२४" Beginning:— हेयोपादेयार्थी पदेशभाभिः प्रबोधितजनाब्जं । Endi विषं विनिर्धूय कुवासनामयं व्यधी ( दी ) धरद् यः कृपया मदाशये । अचित्यवीर्येण सुवासनासुधां नतोस्मि तस्मै निजधर्मसूरये ॥ उत्सूत्रमत्र विवृतं मतिमांद्यदोषात् गांभीर्यभाजि वचने यदनंत कीर्तेः । संसार सागरमनेन तरीतुकामं तत् साधुभिः कृतकृपैर्मयि शोधनीयं ॥ तोषाद विधाय विवृतिं गिरिदे ( गीर्दे ) वतायाः पुण्यानुबंधकुशलं यदिदं मयाप्तं । सर्वोपि तेन भवतादुपदेशमालाप्रोकार्थसाधनपरः खलु जीवलोकः ॥ Colophon: उपदेशमालाविवरण समाप्तं । ग्रंथाम ९५०० | मंगळं महाश्रीः शुभं भवतु लेखक - पाठकषोः । संवत् १३३१ वर्षे प्रथमज्येष्टवदि १५ शनौ महं० अरिसिंहपुस्तकं लिखितं । सा. सामन्तसीहपुस्तकं ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy