SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 848 Pattan CATALOGUE OF MANUSCRIPTS नयनाभ्यां मुखं पुष्पदंताभ्यां गगनं यथा । आभ्यां विजयसिंहोपि सुताभ्यां शोभते तथा ॥ १४ ॥ धर्मकर्मसु निष्णातस्तार्तीयीकस्तु धंधलः । वल्लभो बकुलदेव्यास्तुर्यो वरणिगामिधः ॥ १५ ॥ राजलजनको जयतलदेविधवो जाल्हणस्तु पंचमकः । दद्धतापि येन लघुतां बंधुषु भेजे परं गुरुता ।। १६ ॥ स्मरः शरैर्मानुषभूमिदेशः सुमेरुशैलैस्तनुरिंद्रियैर्यथा । पंडुस्तनुजैरिव वैरिसिंहो रेजे तथा पंचभिरेभिरंगजैः ॥ १७॥ इतश्च । श्रीमन्महावीरजिनेंद्रतीर्थकल्पद्रुगच्छे इह चंद्रगच्छे । शब्दान्वितः सुंदरपक्षयुग्मो द्विरेफलीलामवलंबमानः ॥ १८ ॥ [१२०] ३२. (१) निशीथसूत्र. प. १०; ३१"४२" (२) , भाष्य (द्वितीयखण्ड उ. ८-१४). प. ११-१०२ (३) , चूर्णि. प. १०३-४०५ [११४] ३३. धर्मोपदेशमालाविवरण by जयसिंह. प. ३२०, ३३"४२" [१३४] ३४. (१) योगशास्त्रविवरण. प. १-१३, ३१३०४२३" (२) बृहत्कल्पवृत्ति (द्वितीयखण्ड). अं. १४१६० *प. १-४२० [१३१] ३५. आवश्यकवृत्ति (प्रथम खण्ड ) by हरिभद्रसूरि. प. ४३६; ३४"४२३" Beginning: श्रीसिद्धार्थनरेंद्रविश्रुतकुल etc. [१३५] ३६. (१) अनुयोगद्वारसूत्र, प. १-४३, ३४°४२" Colophon: संवत् १४५६ वर्षे श्रीस्तंभतीर्थे वृद्धपौषधशालायां तपागच्छीयभट्टारिकश्रीजयतिलकसूरि तत्पट्टे श्रीरत्न (? ज्ञान)सागरसूरि तदुपदेशेन पुस्तकं लिखापितं ॥ (२) अनुयोगद्वारचूर्णि. प. ४४-२१८ . * ७, १-१९८ पत्राणि न सन्ति ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy